प्रेरिता 2:38 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script38 tata.h pitara.h pratyavadad yuuya.m sarvve sva.m sva.m mana.h parivarttayadhva.m tathaa paapamocanaartha.m yii"sukhrii.s.tasya naamnaa majjitaa"sca bhavata, tasmaad daanaruupa.m paritram aatmaana.m lapsyatha| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari38 ततः पितरः प्रत्यवदद् यूयं सर्व्वे स्वं स्वं मनः परिवर्त्तयध्वं तथा पापमोचनार्थं यीशुख्रीष्टस्य नाम्ना मज्जिताश्च भवत, तस्माद् दानरूपं परित्रम् आत्मानं लप्स्यथ। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script38 ততঃ পিতৰঃ প্ৰত্যৱদদ্ যূযং সৰ্ৱ্ৱে স্ৱং স্ৱং মনঃ পৰিৱৰ্ত্তযধ্ৱং তথা পাপমোচনাৰ্থং যীশুখ্ৰীষ্টস্য নাম্না মজ্জিতাশ্চ ভৱত, তস্মাদ্ দানৰূপং পৰিত্ৰম্ আত্মানং লপ্স্যথ| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script38 ততঃ পিতরঃ প্রত্যৱদদ্ যূযং সর্ৱ্ৱে স্ৱং স্ৱং মনঃ পরিৱর্ত্তযধ্ৱং তথা পাপমোচনার্থং যীশুখ্রীষ্টস্য নাম্না মজ্জিতাশ্চ ভৱত, তস্মাদ্ দানরূপং পরিত্রম্ আত্মানং লপ্স্যথ| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script38 တတး ပိတရး ပြတျဝဒဒ် ယူယံ သရွွေ သွံ သွံ မနး ပရိဝရ္တ္တယဓွံ တထာ ပါပမောစနာရ္ထံ ယီၑုခြီၐ္ဋသျ နာမ္နာ မဇ္ဇိတာၑ္စ ဘဝတ, တသ္မာဒ် ဒါနရူပံ ပရိတြမ် အာတ္မာနံ လပ္သျထ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script38 tataH pitaraH pratyavadad yUyaM sarvvE svaM svaM manaH parivarttayadhvaM tathA pApamOcanArthaM yIzukhrISTasya nAmnA majjitAzca bhavata, tasmAd dAnarUpaM paritram AtmAnaM lapsyatha| Ver Capítulo |