Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 2:30 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

30 phalato laukikabhaavena daayuudo va.m"se khrii.s.ta.m janma graahayitvaa tasyaiva si.mhaasane samuve.s.tu.m tamutthaapayi.syati parame"svara.h "sapatha.m kutvaa daayuuda.h samiipa imam a"ngiikaara.m k.rtavaan,

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

30 फलतो लौकिकभावेन दायूदो वंशे ख्रीष्टं जन्म ग्राहयित्वा तस्यैव सिंहासने समुवेष्टुं तमुत्थापयिष्यति परमेश्वरः शपथं कुत्वा दायूदः समीप इमम् अङ्गीकारं कृतवान्,

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

30 ফলতো লৌকিকভাৱেন দাযূদো ৱংশে খ্ৰীষ্টং জন্ম গ্ৰাহযিৎৱা তস্যৈৱ সিংহাসনে সমুৱেষ্টুং তমুত্থাপযিষ্যতি পৰমেশ্ৱৰঃ শপথং কুৎৱা দাযূদঃ সমীপ ইমম্ অঙ্গীকাৰং কৃতৱান্,

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

30 ফলতো লৌকিকভাৱেন দাযূদো ৱংশে খ্রীষ্টং জন্ম গ্রাহযিৎৱা তস্যৈৱ সিংহাসনে সমুৱেষ্টুং তমুত্থাপযিষ্যতি পরমেশ্ৱরঃ শপথং কুৎৱা দাযূদঃ সমীপ ইমম্ অঙ্গীকারং কৃতৱান্,

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

30 ဖလတော လော်ကိကဘာဝေန ဒါယူဒေါ ဝံၑေ ခြီၐ္ဋံ ဇန္မ ဂြာဟယိတွာ တသျဲဝ သိံဟာသနေ သမုဝေၐ္ဋုံ တမုတ္ထာပယိၐျတိ ပရမေၑွရး ၑပထံ ကုတွာ ဒါယူဒး သမီပ ဣမမ် အင်္ဂီကာရံ ကၖတဝါန်,

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

30 phalatO laukikabhAvEna dAyUdO vaMzE khrISTaM janma grAhayitvA tasyaiva siMhAsanE samuvESTuM tamutthApayiSyati paramEzvaraH zapathaM kutvA dAyUdaH samIpa imam aggIkAraM kRtavAn,

Ver Capítulo Copiar




प्रेरिता 2:30
37 Referencias Cruzadas  

tadaa sa uktavaan, tarhi daayuud katham aatmaadhi.s.thaanena ta.m prabhu.m vadati ?


tadaanii.m te ta.m kru"sena sa.mvidhya tasya vasanaani gu.tikaapaatena vibhajya jag.rhu.h, tasmaat, vibhajante.adhariiya.m me te manu.syaa.h paraspara.m| maduttariiyavastraartha.m gu.tikaa.m paatayanti ca||yadetadvacana.m bhavi.syadvaadibhiruktamaasiit, tadaa tad asidhyat,


svaya.m daayuud pavitrasyaatmana aave"seneda.m kathayaamaasa| yathaa| "mama prabhumida.m vaakyavadat parame"svara.h| tava "satruunaha.m yaavat paadapii.tha.m karomi na| taavat kaala.m madiiye tva.m dak.sapaar"sv upaavi"sa|"


kathayaamaasa ca muusaavyavasthaayaa.m bhavi.syadvaadinaa.m granthe.su giitapustake ca mayi yaani sarvvaa.ni vacanaani likhitaani tadanuruupaa.ni gha.ti.syante yu.smaabhi.h saarddha.m sthitvaaha.m yadetadvaakyam avada.m tadidaanii.m pratyak.samabhuut|


he bhraat.rga.na yii"sudhaari.naa.m lokaanaa.m pathadar"sako yo yihuudaastasmin daayuudaa pavitra aatmaa yaa.m kathaa.m kathayaamaasa tasyaa.h pratyak.siibhavanasyaava"syakatvam aasiit|


asmaaka.m sa prabhu ryii"su.h khrii.s.ta.h "saariirikasambandhena daayuudo va.m"sodbhava.h


apara yii"saayiyo.api lilekha, yii"sayasya tu yat muula.m tat prakaa"si.syate tadaa| sarvvajaatiiyan.r.naa nca "saasaka.h samude.syati| tatraanyade"silokai"sca pratyaa"saa prakari.syate||


mama susa.mvaadasya vacanaanusaaraad daayuudva.m"siiya.m m.rtaga.namadhyaad utthaapita nca yii"su.m khrii.s.ta.m smara|


puraa ya ii"svaro bhavi.syadvaadibhi.h pit.rlokebhyo naanaasamaye naanaaprakaara.m kathitavaan


ato heto.h pavitre.naatmanaa yadvat kathita.m, tadvat, "adya yuuya.m kathaa.m tasya yadi sa.m"srotumicchatha|


iti heto.h sa punaradyanaamaka.m dina.m niruupya diirghakaale gate.api puurvvoktaa.m vaaca.m daayuudaa kathayati, yathaa, "adya yuuya.m kathaa.m tasya yadi sa.m"srotumicchatha, tarhi maa kurutedaanii.m ka.thinaani manaa.msi va.h|"


ityasmin ii"svara.h pratij naayaa.h phalaadhikaari.na.h sviiyamantra.naayaa amoghataa.m baahulyato dar"sayitumicchan "sapathena svapratij naa.m sthiriik.rtavaan|


yataste "sapatha.m vinaa yaajakaa jaataa.h kintvasau "sapathena jaata.h yata.h sa idamukta.h, yathaa,


yato bhavi.syadvaakya.m puraa maanu.saa.naam icchaato notpanna.m kintvii"svarasya pavitralokaa.h pavitre.naatmanaa pravarttitaa.h santo vaakyam abhaa.santa|


te me.sa"saavakena saarddha.m yotsyanti, kintu me.sa"saavakastaan je.syati yata.h sa prabhuunaa.m prabhuu raaj naa.m raajaa caasti tasya sa"ngino .apyaahuutaa abhirucitaa vi"svaasyaa"sca|


apara.m tasya paricchada urasi ca raaj naa.m raajaa prabhuunaa.m prabhu"sceti naama nikhitamasti|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos