प्रेरिता 2:3 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script3 tata.h para.m vahni"sikhaasvaruupaa jihvaa.h pratyak.siibhuuya vibhaktaa.h satya.h pratijanorddhve sthagitaa abhuuvan| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari3 ततः परं वह्निशिखास्वरूपा जिह्वाः प्रत्यक्षीभूय विभक्ताः सत्यः प्रतिजनोर्द्ध्वे स्थगिता अभूवन्। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script3 ততঃ পৰং ৱহ্নিশিখাস্ৱৰূপা জিহ্ৱাঃ প্ৰত্যক্ষীভূয ৱিভক্তাঃ সত্যঃ প্ৰতিজনোৰ্দ্ধ্ৱে স্থগিতা অভূৱন্| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script3 ততঃ পরং ৱহ্নিশিখাস্ৱরূপা জিহ্ৱাঃ প্রত্যক্ষীভূয ৱিভক্তাঃ সত্যঃ প্রতিজনোর্দ্ধ্ৱে স্থগিতা অভূৱন্| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script3 တတး ပရံ ဝဟ္နိၑိခါသွရူပါ ဇိဟွား ပြတျက္ၐီဘူယ ဝိဘက္တား သတျး ပြတိဇနောရ္ဒ္ဓွေ သ္ထဂိတာ အဘူဝန်၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script3 tataH paraM vahnizikhAsvarUpA jihvAH pratyakSIbhUya vibhaktAH satyaH pratijanOrddhvE sthagitA abhUvan| Ver Capítulo |