प्रेरिता 2:26 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script26 aanandi.syati taddheto rmaamakiina.m manastu vai| aahlaadi.syati jihvaapi madiiyaa tu tathaiva ca| pratyaa"sayaa "sariirantu madiiya.m vai"sayi.syate| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari26 आनन्दिष्यति तद्धेतो र्मामकीनं मनस्तु वै। आह्लादिष्यति जिह्वापि मदीया तु तथैव च। प्रत्याशया शरीरन्तु मदीयं वैशयिष्यते। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script26 আনন্দিষ্যতি তদ্ধেতো ৰ্মামকীনং মনস্তু ৱৈ| আহ্লাদিষ্যতি জিহ্ৱাপি মদীযা তু তথৈৱ চ| প্ৰত্যাশযা শৰীৰন্তু মদীযং ৱৈশযিষ্যতে| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script26 আনন্দিষ্যতি তদ্ধেতো র্মামকীনং মনস্তু ৱৈ| আহ্লাদিষ্যতি জিহ্ৱাপি মদীযা তু তথৈৱ চ| প্রত্যাশযা শরীরন্তু মদীযং ৱৈশযিষ্যতে| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script26 အာနန္ဒိၐျတိ တဒ္ဓေတော ရ္မာမကီနံ မနသ္တု ဝဲ၊ အာဟ္လာဒိၐျတိ ဇိဟွာပိ မဒီယာ တု တထဲဝ စ၊ ပြတျာၑယာ ၑရီရန္တု မဒီယံ ဝဲၑယိၐျတေ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script26 AnandiSyati taddhEtO rmAmakInaM manastu vai| AhlAdiSyati jihvApi madIyA tu tathaiva ca| pratyAzayA zarIrantu madIyaM vaizayiSyatE| Ver Capítulo |