Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 2:22 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

22 ato he israayelva.m"siiyalokaa.h sarvve kathaayaametasyaam mano nidhaddhva.m naasaratiiyo yii"surii"svarasya manoniita.h pumaan etad ii"svarastatk.rtairaa"scaryyaadbhutakarmmabhi rlak.sa.nai"sca yu.smaaka.m saak.saadeva pratipaaditavaan iti yuuya.m jaaniitha|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

22 अतो हे इस्रायेल्वंशीयलोकाः सर्व्वे कथायामेतस्याम् मनो निधद्ध्वं नासरतीयो यीशुरीश्वरस्य मनोनीतः पुमान् एतद् ईश्वरस्तत्कृतैराश्चर्य्याद्भुतकर्म्मभि र्लक्षणैश्च युष्माकं साक्षादेव प्रतिपादितवान् इति यूयं जानीथ।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 অতো হে ইস্ৰাযেল্ৱংশীযলোকাঃ সৰ্ৱ্ৱে কথাযামেতস্যাম্ মনো নিধদ্ধ্ৱং নাসৰতীযো যীশুৰীশ্ৱৰস্য মনোনীতঃ পুমান্ এতদ্ ঈশ্ৱৰস্তৎকৃতৈৰাশ্চৰ্য্যাদ্ভুতকৰ্ম্মভি ৰ্লক্ষণৈশ্চ যুষ্মাকং সাক্ষাদেৱ প্ৰতিপাদিতৱান্ ইতি যূযং জানীথ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 অতো হে ইস্রাযেল্ৱংশীযলোকাঃ সর্ৱ্ৱে কথাযামেতস্যাম্ মনো নিধদ্ধ্ৱং নাসরতীযো যীশুরীশ্ৱরস্য মনোনীতঃ পুমান্ এতদ্ ঈশ্ৱরস্তৎকৃতৈরাশ্চর্য্যাদ্ভুতকর্ম্মভি র্লক্ষণৈশ্চ যুষ্মাকং সাক্ষাদেৱ প্রতিপাদিতৱান্ ইতি যূযং জানীথ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 အတော ဟေ ဣသြာယေလွံၑီယလောကား သရွွေ ကထာယာမေတသျာမ် မနော နိဓဒ္ဓွံ နာသရတီယော ယီၑုရီၑွရသျ မနောနီတး ပုမာန် ဧတဒ် ဤၑွရသ္တတ္ကၖတဲရာၑ္စရျျာဒ္ဘုတကရ္မ္မဘိ ရ္လက္ၐဏဲၑ္စ ယုၐ္မာကံ သာက္ၐာဒေဝ ပြတိပါဒိတဝါန် ဣတိ ယူယံ ဇာနီထ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 atO hE isrAyElvaMzIyalOkAH sarvvE kathAyAmEtasyAm manO nidhaddhvaM nAsaratIyO yIzurIzvarasya manOnItaH pumAn Etad IzvarastatkRtairAzcaryyAdbhutakarmmabhi rlakSaNaizca yuSmAkaM sAkSAdEva pratipAditavAn iti yUyaM jAnItha|

Ver Capítulo Copiar




प्रेरिता 2:22
42 Referencias Cruzadas  

kintavaha.m yadii"svaraatmanaa bhuutaan tyaajayaami, tarhii"svarasya raajya.m yu.smaaka.m sannidhimaagatavat|


tena ta.m naasaratiiya.m kathayi.syanti, yadetadvaakya.m bhavi.syadvaadibhiruktta.m tat saphalamabhavat|


maanavaa ittha.m vilokya vismaya.m menire, ii"svare.na maanavaaya saamarthyam iid.r"sa.m datta.m iti kaara.naat ta.m dhanya.m babhaa.sire ca|


kintu yadyaham ii"svarasya paraakrame.na bhuutaan tyaajayaami tarhi yu.smaaka.m nika.tam ii"svarasya raajyamava"syam upati.s.thati|


naasaratiiyayii"suryaatiiti lokairukte sa uccairvaktumaarebhe,


tatastayo.h kliyapaanaamaa pratyuvaaca yiruu"saalamapure.adhunaa yaanyagha.tanta tva.m kevalavide"sii ki.m tadv.rttaanta.m na jaanaasi?


pa"scaat philipo nithanela.m saak.saatpraapyaavadat muusaa vyavasthaa granthe bhavi.syadvaadinaa.m granthe.su ca yasyaakhyaana.m likhitamaaste ta.m yuu.sapha.h putra.m naasaratiiya.m yii"su.m saak.saad akaar.sma vaya.m|


yadyaha.m pitu.h karmma na karomi tarhi maa.m na pratiita;


tata.h para.m pradhaanayaajakaa.h phiruu"sinaa"sca sabhaa.m k.rtvaa vyaaharan vaya.m ki.m kurmma.h? e.sa maanavo bahuunyaa"scaryyakarmmaa.ni karoti|


sa iliyaasara.m "sma"saanaad aagantum aahvatavaan "sma"saanaa nca udasthaapayad ye ye lokaastatkarmya saak.saad apa"syan te pramaa.na.m daatum aarabhanta|


yaad.r"saani karmmaa.ni kenaapi kadaapi naakriyanta taad.r"saani karmmaa.ni yadi te.saa.m saak.saad aha.m naakari.sya.m tarhi te.saa.m paapa.m naabhavi.syat kintvadhunaa te d.r.s.tvaapi maa.m mama pitara ncaarttiiyanta|


aparam e.sa yihuudiiyaanaa.m raajaa naasaratiiyayii"su.h, iti vij naapana.m likhitvaa piilaatastasya kru"sopari samayojayat|


yii"saurabhyar.nam aavrajya vyaahaar.siit, he guro bhavaan ii"svaraad aagat eka upade.s.taa, etad asmaabhirj naayate; yato bhavataa yaanyaa"scaryyakarmmaa.ni kriyante parame"svarasya saahaayya.m vinaa kenaapi tattatkarmmaa.ni karttu.m na "sakyante|


tadaa yii"surakathayad aa"scaryya.m karmma citra.m cihna.m ca na d.r.s.taa yuuya.m na pratye.syatha|


kintu tatpramaa.naadapi mama gurutara.m pramaa.na.m vidyate pitaa maa.m pre.sya yadyat karmma samaapayitu.m "sakttimadadaat mayaa k.rta.m tattat karmma madarthe pramaa.na.m dadaati|


apara.m yii"soretaad.r"siim aa"scaryyakriyaa.m d.r.s.tvaa lokaa mitho vaktumaarebhire jagati yasyaagamana.m bhavi.syati sa evaayam ava"sya.m bhavi.syadvakttaa|


k.saya.niiyabhak.syaartha.m maa "sraami.s.ta kintvantaayurbhak.syaartha.m "sraamyata, tasmaat taad.r"sa.m bhak.sya.m manujaputro yu.smaabhya.m daasyati; tasmin taata ii"svara.h pramaa.na.m praadaat|


kintu bahavo lokaastasmin vi"svasya kathitavaanto.abhi.sikttapuru.sa aagatya maanu.sasyaasya kriyaabhya.h kim adhikaa aa"scaryyaa.h kriyaa.h kari.syati?


asmaad e.sa manu.syo yadii"svaraannaajaayata tarhi ki ncidapiid.r"sa.m karmma karttu.m naa"saknot|


ata.h paula utti.s.than hastena sa"nketa.m kurvvan kathitavaan he israayeliiyamanu.syaa ii"svaraparaaya.naa.h sarvve lokaa yuuyam avadhaddha.m|


tatropasthaaya tannagarasthama.n.dalii.m sa.mg.rhya svaabhyaama ii"svaro yadyat karmmakarot tathaa yena prakaare.na bhinnade"siiyalokaan prati vi"svaasaruupadvaaram amocayad etaan sarvvav.rttaantaan taan j naapitavantau|


uurddhvasthe gaga.ne caiva niicasthe p.rthiviitale| "so.nitaani b.rhadbhaanuun ghanadhuumaadikaani ca| cihnaani dar"sayi.syaami mahaa"scaryyakriyaastathaa|


preritai rnaanaaprakaaralak.sa.ne.su mahaa"scaryyakarmamasu ca dar"site.su sarvvalokaanaa.m bhayamupasthita.m|


proccai.h praavocan, he israayellokaa.h sarvve saahaayya.m kuruta| yo manuja ete.saa.m lokaanaa.m muusaavyavasthaayaa etasya sthaanasyaapi vipariita.m sarvvatra sarvvaan "sik.sayati sa e.sa.h; vi"se.sata.h sa bhinnade"siiyalokaan mandiram aaniiya pavitrasthaanametad apavitramakarot|


tadaaha.m pratyavada.m, he prabhe ko bhavaan? tata.h so.avaadiit ya.m tva.m taa.dayasi sa naasaratiiyo yii"suraha.m|


e.sa mahaamaariisvaruupo naasaratiiyamatagraahisa.mghaatasya mukhyo bhuutvaa sarvvade"se.su sarvve.saa.m yihuudiiyaanaa.m raajadrohaacara.naprav.rtti.m janayatiityasmaabhi rni"scita.m|


yasya saak.saad ak.sobha.h san kathaa.m kathayaami sa raajaa tadv.rttaanta.m jaanaati tasya samiipe kimapi gupta.m neti mayaa ni"scita.m budhyate yatastad vijane na k.rta.m|


naasaratiiyayii"so rnaamno viruddha.m naanaaprakaarapratikuulaacara.nam ucitam ityaha.m manasi yathaartha.m vij naaya


tad d.r.s.tvaa pitarastebhyo.akathayat, he israayeliiyalokaa yuuya.m kuto .anenaa"scaryya.m manyadhve? aavaa.m nija"saktyaa yadvaa nijapu.nyena kha njamanu.syamena.m gamitavantaaviti cintayitvaa aavaa.m prati kuto.ananyad.r.s.ti.m kurutha?


tadaa pitaro gaditavaan mama nika.te svar.naruupyaadi kimapi naasti kintu yadaaste tad dadaami naasaratiiyasya yii"sukhrii.s.tasya naamnaa tvamutthaaya gamanaagamane kuru|


tarhi sarvva israayeेliiyalokaa yuuya.m jaaniita naasaratiiyo yo yii"sukhrii.s.ta.h kru"se yu.smaabhiravidhyata ya"sce"svare.na "sma"saanaad utthaapita.h, tasya naamnaa janoya.m svastha.h san yu.smaaka.m sammukhe protti.s.thati|


he israayelva.m"siiyaa.h sarvve yuuyam etaan maanu.saan prati yat karttum udyataastasmin saavadhaanaa bhavata|


phalato naasaratiiyayii"su.h sthaanametad ucchinna.m kari.syati muusaasamarpitam asmaaka.m vyavahara.nam anyaruupa.m kari.syati tasyaitaad.r"sii.m kathaa.m vayam a"s.r.numa|


sarvvathaadbhutakriyaa"saktilak.sa.nai.h preritasya cihnaani yu.smaaka.m madhye sadhairyya.m mayaa prakaa"sitaani|


apara.m lak.sa.nairadbhutakarmmabhi rvividha"saktiprakaa"sena nijecchaata.h pavitrasyaatmano vibhaagena ca yad ii"svare.na pramaa.niik.rtam abhuut|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos