प्रेरिता 2:19 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script19 uurddhvasthe gaga.ne caiva niicasthe p.rthiviitale| "so.nitaani b.rhadbhaanuun ghanadhuumaadikaani ca| cihnaani dar"sayi.syaami mahaa"scaryyakriyaastathaa| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari19 ऊर्द्ध्वस्थे गगणे चैव नीचस्थे पृथिवीतले। शोणितानि बृहद्भानून् घनधूमादिकानि च। चिह्नानि दर्शयिष्यामि महाश्चर्य्यक्रियास्तथा। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script19 ঊৰ্দ্ধ্ৱস্থে গগণে চৈৱ নীচস্থে পৃথিৱীতলে| শোণিতানি বৃহদ্ভানূন্ ঘনধূমাদিকানি চ| চিহ্নানি দৰ্শযিষ্যামি মহাশ্চৰ্য্যক্ৰিযাস্তথা| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script19 ঊর্দ্ধ্ৱস্থে গগণে চৈৱ নীচস্থে পৃথিৱীতলে| শোণিতানি বৃহদ্ভানূন্ ঘনধূমাদিকানি চ| চিহ্নানি দর্শযিষ্যামি মহাশ্চর্য্যক্রিযাস্তথা| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script19 ဦရ္ဒ္ဓွသ္ထေ ဂဂဏေ စဲဝ နီစသ္ထေ ပၖထိဝီတလေ၊ ၑောဏိတာနိ ဗၖဟဒ္ဘါနူန် ဃနဓူမာဒိကာနိ စ၊ စိဟ္နာနိ ဒရ္ၑယိၐျာမိ မဟာၑ္စရျျကြိယာသ္တထာ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script19 UrddhvasthE gagaNE caiva nIcasthE pRthivItalE| zONitAni bRhadbhAnUn ghanadhUmAdikAni ca| cihnAni darzayiSyAmi mahAzcaryyakriyAstathA| Ver Capítulo |