प्रेरिता 2:17 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script17 ii"svara.h kathayaamaasa yugaantasamaye tvaham| var.si.syaami svamaatmaana.m sarvvapraa.nyupari dhruvam| bhaavivaakya.m vadi.syanti kanyaa.h putraa"sca vastuta.h|pratyaade"sa nca praapsyanti yu.smaaka.m yuvamaanavaa.h| tathaa praaciinalokaastu svapnaan drak.syanti ni"scita.m| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari17 ईश्वरः कथयामास युगान्तसमये त्वहम्। वर्षिष्यामि स्वमात्मानं सर्व्वप्राण्युपरि ध्रुवम्। भाविवाक्यं वदिष्यन्ति कन्याः पुत्राश्च वस्तुतः। प्रत्यादेशञ्च प्राप्स्यन्ति युष्माकं युवमानवाः। तथा प्राचीनलोकास्तु स्वप्नान् द्रक्ष्यन्ति निश्चितं। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script17 ঈশ্ৱৰঃ কথযামাস যুগান্তসমযে ৎৱহম্| ৱৰ্ষিষ্যামি স্ৱমাত্মানং সৰ্ৱ্ৱপ্ৰাণ্যুপৰি ধ্ৰুৱম্| ভাৱিৱাক্যং ৱদিষ্যন্তি কন্যাঃ পুত্ৰাশ্চ ৱস্তুতঃ| প্ৰত্যাদেশঞ্চ প্ৰাপ্স্যন্তি যুষ্মাকং যুৱমানৱাঃ| তথা প্ৰাচীনলোকাস্তু স্ৱপ্নান্ দ্ৰক্ষ্যন্তি নিশ্চিতং| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script17 ঈশ্ৱরঃ কথযামাস যুগান্তসমযে ৎৱহম্| ৱর্ষিষ্যামি স্ৱমাত্মানং সর্ৱ্ৱপ্রাণ্যুপরি ধ্রুৱম্| ভাৱিৱাক্যং ৱদিষ্যন্তি কন্যাঃ পুত্রাশ্চ ৱস্তুতঃ| প্রত্যাদেশঞ্চ প্রাপ্স্যন্তি যুষ্মাকং যুৱমানৱাঃ| তথা প্রাচীনলোকাস্তু স্ৱপ্নান্ দ্রক্ষ্যন্তি নিশ্চিতং| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script17 ဤၑွရး ကထယာမာသ ယုဂါန္တသမယေ တွဟမ်၊ ဝရ္ၐိၐျာမိ သွမာတ္မာနံ သရွွပြာဏျုပရိ ဓြုဝမ်၊ ဘာဝိဝါကျံ ဝဒိၐျန္တိ ကနျား ပုတြာၑ္စ ဝသ္တုတး၊ ပြတျာဒေၑဉ္စ ပြာပ္သျန္တိ ယုၐ္မာကံ ယုဝမာနဝါး၊ တထာ ပြာစီနလောကာသ္တု သွပ္နာန် ဒြက္ၐျန္တိ နိၑ္စိတံ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script17 IzvaraH kathayAmAsa yugAntasamayE tvaham| varSiSyAmi svamAtmAnaM sarvvaprANyupari dhruvam| bhAvivAkyaM vadiSyanti kanyAH putrAzca vastutaH|pratyAdEzanjca prApsyanti yuSmAkaM yuvamAnavAH| tathA prAcInalOkAstu svapnAn drakSyanti nizcitaM| Ver Capítulo |
kecit kecit samitaavii"svare.na prathamata.h preritaa dvitiiyata ii"svariiyaade"savaktaarast.rtiiyata upade.s.taaro niyuktaa.h, tata.h para.m kebhyo.api citrakaaryyasaadhanasaamarthyam anaamayakara.na"saktirupak.rtau loka"saasane vaa naipu.nya.m naanaabhaa.saabhaa.sa.nasaamarthya.m vaa tena vyataari|