प्रेरिता 2:11 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script11 asmaaka.m nijanijabhaa.saabhirete.saam ii"svariiyamahaakarmmavyaakhyaana.m "s.r.numa.h| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari11 अस्माकं निजनिजभाषाभिरेतेषाम् ईश्वरीयमहाकर्म्मव्याख्यानं शृणुमः। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script11 অস্মাকং নিজনিজভাষাভিৰেতেষাম্ ঈশ্ৱৰীযমহাকৰ্ম্মৱ্যাখ্যানং শৃণুমঃ| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script11 অস্মাকং নিজনিজভাষাভিরেতেষাম্ ঈশ্ৱরীযমহাকর্ম্মৱ্যাখ্যানং শৃণুমঃ| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script11 အသ္မာကံ နိဇနိဇဘာၐာဘိရေတေၐာမ် ဤၑွရီယမဟာကရ္မ္မဝျာချာနံ ၑၖဏုမး၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script11 asmAkaM nijanijabhASAbhirEtESAm IzvarIyamahAkarmmavyAkhyAnaM zRNumaH| Ver Capítulo |
kecit kecit samitaavii"svare.na prathamata.h preritaa dvitiiyata ii"svariiyaade"savaktaarast.rtiiyata upade.s.taaro niyuktaa.h, tata.h para.m kebhyo.api citrakaaryyasaadhanasaamarthyam anaamayakara.na"saktirupak.rtau loka"saasane vaa naipu.nya.m naanaabhaa.saabhaa.sa.nasaamarthya.m vaa tena vyataari|