Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 2:11 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

11 asmaaka.m nijanijabhaa.saabhirete.saam ii"svariiyamahaakarmmavyaakhyaana.m "s.r.numa.h|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

11 अस्माकं निजनिजभाषाभिरेतेषाम् ईश्वरीयमहाकर्म्मव्याख्यानं शृणुमः।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 অস্মাকং নিজনিজভাষাভিৰেতেষাম্ ঈশ্ৱৰীযমহাকৰ্ম্মৱ্যাখ্যানং শৃণুমঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 অস্মাকং নিজনিজভাষাভিরেতেষাম্ ঈশ্ৱরীযমহাকর্ম্মৱ্যাখ্যানং শৃণুমঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 အသ္မာကံ နိဇနိဇဘာၐာဘိရေတေၐာမ် ဤၑွရီယမဟာကရ္မ္မဝျာချာနံ ၑၖဏုမး၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 asmAkaM nijanijabhASAbhirEtESAm IzvarIyamahAkarmmavyAkhyAnaM zRNumaH|

Ver Capítulo Copiar




प्रेरिता 2:11
36 Referencias Cruzadas  

phrugiyaa-pamphuliyaa-misaranivaasina.h kurii.niinika.tavarttiluubiiyaprade"sanivaasino romanagaraad aagataa yihuudiiyalokaa yihuudiiyamatagraahi.na.h kriitiiyaa araabiiyaadayo lokaa"sca ye vayam


ittha.m te sarvvaeva vismayaapannaa.h sandigdhacittaa.h santa.h parasparamuucu.h, asya ko bhaava.h?


tat khaata.m "siitakaale vaasaarhasthaana.m na tasmaad avaaciipratiicordi"so.h kriityaa.h phainiikiyakhaata.m yaatu.m yadi "saknuvantastarhi tatra "siitakaala.m yaapayitu.m praaye.na sarvve mantrayaamaasu.h|


tata.h para.m dak.si.navaayu rmanda.m vahatiiti vilokya nijaabhipraayasya siddhe.h suyogo bhavatiiti buddhvaa pota.m mocayitvaa kriityupadviipasya tiirasamiipena calitavanta.h|


tata.h para.m bahuuni dinaani "sanai.h "sanai.h rgatvaa kniidapaar"svopasthtiे.h puurvva.m pratikuulena pavanena vaya.m salmonyaa.h sammukham upasthaaya kriityupadviipasya tiirasamiipena gatavanta.h|


anyasmai du.hsaadhyasaadhana"saktiranyasmai ce"svariiyaade"sa.h, anyasmai caatimaanu.sikasyaade"sasya vicaarasaamarthyam, anyasmai parabhaa.saabhaa.sa.na"saktiranyasmai ca bhaa.saarthabhaa.sa.nasaamarya.m diiyate|


kecit kecit samitaavii"svare.na prathamata.h preritaa dvitiiyata ii"svariiyaade"savaktaarast.rtiiyata upade.s.taaro niyuktaa.h, tata.h para.m kebhyo.api citrakaaryyasaadhanasaamarthyam anaamayakara.na"saktirupak.rtau loka"saasane vaa naipu.nya.m naanaabhaa.saabhaa.sa.nasaamarthya.m vaa tena vyataari|


puurvvaniyuktaanaa.m preritaanaa.m samiipa.m yiruu"saalama.m na gatvaaravade"sa.m gatavaan pa"scaat tatsthaanaad damme.sakanagara.m paraav.rtyaagatavaan|


yasmaad haajiraa"sabdenaaravade"sasthasiinayaparvvato bodhyate, saa ca varttamaanaayaa yiruu"saalampuryyaa.h sad.r"sii| yata.h svabaalai.h sahitaa saa daasatva aaste|


te.saa.m svade"siiya eko bhavi.syadvaadii vacanamidamuktavaan, yathaa, kriitiiyamaanavaa.h sarvve sadaa kaapa.tyavaadina.h| hi.msrajantusamaanaaste .alasaa"scodarabhaarata.h||


tva.m yad asampuur.nakaaryyaa.ni sampuuraye rmadiiyaade"saacca pratinagara.m praaciinaga.naan niyojayestadarthamaha.m tvaa.m kriityupadviipe sthaapayitvaa gatavaan|


apara.m lak.sa.nairadbhutakarmmabhi rvividha"saktiprakaa"sena nijecchaata.h pavitrasyaatmano vibhaagena ca yad ii"svare.na pramaa.niik.rtam abhuut|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos