Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 19:9 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

9 kintu ka.thinaanta.hkara.natvaat kiyanto janaa na vi"svasya sarvve.saa.m samak.sam etatpathasya nindaa.m karttu.m prav.rttaa.h, ata.h paulaste.saa.m samiipaat prasthaaya "si.syaga.na.m p.rthakk.rtvaa pratyaha.m turaannanaamna.h kasyacit janasya paa.tha"saalaayaa.m vicaara.m k.rtavaan|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

9 किन्तु कठिनान्तःकरणत्वात् कियन्तो जना न विश्वस्य सर्व्वेषां समक्षम् एतत्पथस्य निन्दां कर्त्तुं प्रवृत्ताः, अतः पौलस्तेषां समीपात् प्रस्थाय शिष्यगणं पृथक्कृत्वा प्रत्यहं तुरान्ननाम्नः कस्यचित् जनस्य पाठशालायां विचारं कृतवान्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 কিন্তু কঠিনান্তঃকৰণৎৱাৎ কিযন্তো জনা ন ৱিশ্ৱস্য সৰ্ৱ্ৱেষাং সমক্ষম্ এতৎপথস্য নিন্দাং কৰ্ত্তুং প্ৰৱৃত্তাঃ, অতঃ পৌলস্তেষাং সমীপাৎ প্ৰস্থায শিষ্যগণং পৃথক্কৃৎৱা প্ৰত্যহং তুৰান্ননাম্নঃ কস্যচিৎ জনস্য পাঠশালাযাং ৱিচাৰং কৃতৱান্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 কিন্তু কঠিনান্তঃকরণৎৱাৎ কিযন্তো জনা ন ৱিশ্ৱস্য সর্ৱ্ৱেষাং সমক্ষম্ এতৎপথস্য নিন্দাং কর্ত্তুং প্রৱৃত্তাঃ, অতঃ পৌলস্তেষাং সমীপাৎ প্রস্থায শিষ্যগণং পৃথক্কৃৎৱা প্রত্যহং তুরান্ননাম্নঃ কস্যচিৎ জনস্য পাঠশালাযাং ৱিচারং কৃতৱান্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 ကိန္တု ကဌိနာန္တးကရဏတွာတ် ကိယန္တော ဇနာ န ဝိၑွသျ သရွွေၐာံ သမက္ၐမ် ဧတတ္ပထသျ နိန္ဒာံ ကရ္တ္တုံ ပြဝၖတ္တား, အတး ပေါ်လသ္တေၐာံ သမီပါတ် ပြသ္ထာယ ၑိၐျဂဏံ ပၖထက္ကၖတွာ ပြတျဟံ တုရာန္နနာမ္နး ကသျစိတ် ဇနသျ ပါဌၑာလာယာံ ဝိစာရံ ကၖတဝါန်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 kintu kaThinAntaHkaraNatvAt kiyantO janA na vizvasya sarvvESAM samakSam Etatpathasya nindAM karttuM pravRttAH, ataH paulastESAM samIpAt prasthAya ziSyagaNaM pRthakkRtvA pratyahaM turAnnanAmnaH kasyacit janasya pAThazAlAyAM vicAraM kRtavAn|

Ver Capítulo Copiar




प्रेरिता 19:9
39 Referencias Cruzadas  

te ti.s.thantu, te andhamanujaanaam andhamaargadar"sakaa eva; yadyandho.andha.m panthaana.m dar"sayati, tarhyubhau gartte patata.h|


etatkaalasya du.s.to vyabhicaarii ca va.m"so lak.sma gave.sayati, kintu yuunaso bhavi.syadvaadino lak.sma vinaanyat kimapi lak.sma taan na dar"sayiyyate| tadaanii.m sa taan vihaaya pratasthe|


tadaanii.m yii"su rjananivaha.m jagaada, yuuya.m kha.dgaya.s.tiin aadaaya maa.m ki.m caura.m dharttumaayaataa.h? aha.m pratyaha.m yu.smaabhi.h saakamupavi"sya samupaadi"sa.m, tadaa maa.m naadharata;


yadaa, "te nayanai rna pa"syanti buddhibhi"sca na budhyante tai rmana.hsu parivarttite.su ca taanaha.m yathaa svasthaan na karomi tathaa sa te.saa.m locanaanyandhaani k.rtvaa te.saamanta.hkara.naani gaa.dhaani kari.syati|"


tatastau ma.n.daliisthalokai.h sabhaa.m k.rtvaa sa.mvatsarameka.m yaavad bahulokaan upaadi"sataa.m; tasmin aantiyakhiyaanagare "si.syaa.h prathama.m khrii.s.tiiyanaamnaa vikhyaataa abhavan|


kintu kiyanto lokaa yihuudiiyaanaa.m sapak.saa.h kiyanto lokaa.h preritaanaa.m sapak.saa jaataa.h, ato naagarikajananivahamadhye bhinnavaakyatvam abhavat|


tasmaat te.saa.m katipayajanaa anyade"siiyaa bahavo bhaktalokaa bahya.h pradhaananaaryya"sca vi"svasya paulasiilayo.h pa"scaadgaamino jaataa.h|


kintu tasmin samaye mate.asmin kalaho jaata.h|


tata.h paulo lokaanaa.m sannidhi.m yaatum udyatavaan kintu "si.syaga.nasta.m vaaritavaan|


iti heto ryuuya.m sacaitanyaa.h santasti.s.tata, aha nca saa"srupaata.h san vatsaratraya.m yaavad divaani"sa.m pratijana.m bodhayitu.m na nyavartte tadapi smarata|


matametad dvi.s.tvaa tadgraahinaariipuru.saan kaaraayaa.m baddhvaa te.saa.m praa.nanaa"saparyyantaa.m vipak.sataam akaravam|


te.saa.m madhye ti.s.thannaha.m yaamimaa.m kathaamuccai.h svare.na kathitavaan tadanyo mama kopi do.so.alabhyata na veti varam ete samupasthitalokaa vadantu|


tava mata.m kimiti vaya.m tvatta.h "srotumicchaama.h| yad ida.m naviina.m matamutthita.m tat sarvvatra sarvve.saa.m nika.te nindita.m jaatama iti vaya.m jaaniima.h|


he anaaj naagraahakaa anta.hkara.ne "srava.ne caapavitralokaa.h yuuyam anavarata.m pavitrasyaatmana.h praatikuulyam aacaratha, yu.smaaka.m puurvvapuru.saa yaad.r"saa yuuyamapi taad.r"saa.h|


striya.m puru.sa nca tanmatagraahi.na.m ya.m ka ncit pa"syati taan dh.rtvaa baddhvaa yiruu"saalamam aanayatiityaa"sayena damme.saknagariiya.m dharmmasamaajaan prati patra.m yaacitavaan|


tarhi ki.m? israayeliiyalokaa yad am.rgayanta tanna praapu.h| kintvabhirucitalokaastat praapustadanye sarvva andhiibhuutaa.h|


ata.h sa yam anugrahiitum icchati tamevaanug.rhlaati, ya nca nigrahiitum icchati ta.m nig.rhlaati|


yasmaad atra kaaryyasaadhanaartha.m mamaantike b.rhad dvaara.m mukta.m bahavo vipak.saa api vidyante|


taad.r"saad bhaavaad iir.syaavirodhaapavaadadu.s.taasuuyaa bhra.s.tamanasaa.m satyaj naanahiinaanaam ii"svarabhakti.m laabhopaayam iva manyamaanaanaa.m lokaanaa.m vivaadaa"sca jaayante taad.r"sebhyo lokebhyastva.m p.rthak ti.s.tha|


aa"siyaade"siiyaa.h sarvve maa.m tyaktavanta iti tva.m jaanaasi te.saa.m madhye phuugillo harmmagini"sca vidyete|


bhaktave"saa.h kintvasviik.rtabhaktigu.naa bhavi.syanti; etaad.r"saanaa.m lokaanaa.m sa.mmarga.m parityaja|


tva.m vaakya.m gho.saya kaale.akaale cotsuko bhava puur.nayaa sahi.s.nutayaa "sik.sayaa ca lokaan prabodhaya bhartsaya vinayasva ca|


kintu yaavad adyanaamaa samayo vidyate taavad yu.smanmadhye ko.api paapasya va ncanayaa yat ka.thoriik.rto na bhavet tadartha.m pratidina.m parasparam upadi"sata|


kintu ye buddhihiinaa.h prak.rtaa jantavo dharttavyataayai vinaa"syataayai ca jaayante tatsad.r"saa ime yanna budhyante tat nindanta.h svakiiyavinaa"syatayaa vina.mk.syanti sviiyaadharmmasya phala.m praapsyanti ca|


tato .aneke.su te.saa.m vinaa"sakamaarga.m gate.su tebhya.h satyamaargasya nindaa sambhavi.syati|


kintvime yanna budhyante tannindanti yacca nirbbodhapa"sava ivendriyairavagacchanti tena na"syanti|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos