प्रेरिता 19:6 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script6 tata.h paulena te.saa.m gaatre.su kare.arpite te.saamupari pavitra aatmaavaruu.dhavaan, tasmaat te naanaade"siiyaa bhaa.saa bhavi.syatkathaa"sca kathitavanta.h| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari6 ततः पौलेन तेषां गात्रेषु करेऽर्पिते तेषामुपरि पवित्र आत्मावरूढवान्, तस्मात् ते नानादेशीया भाषा भविष्यत्कथाश्च कथितवन्तः। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script6 ততঃ পৌলেন তেষাং গাত্ৰেষু কৰেঽৰ্পিতে তেষামুপৰি পৱিত্ৰ আত্মাৱৰূঢৱান্, তস্মাৎ তে নানাদেশীযা ভাষা ভৱিষ্যৎকথাশ্চ কথিতৱন্তঃ| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script6 ততঃ পৌলেন তেষাং গাত্রেষু করেঽর্পিতে তেষামুপরি পৱিত্র আত্মাৱরূঢৱান্, তস্মাৎ তে নানাদেশীযা ভাষা ভৱিষ্যৎকথাশ্চ কথিতৱন্তঃ| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script6 တတး ပေါ်လေန တေၐာံ ဂါတြေၐု ကရေ'ရ္ပိတေ တေၐာမုပရိ ပဝိတြ အာတ္မာဝရူဎဝါန်, တသ္မာတ် တေ နာနာဒေၑီယာ ဘာၐာ ဘဝိၐျတ္ကထာၑ္စ ကထိတဝန္တး၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script6 tataH paulEna tESAM gAtrESu karE'rpitE tESAmupari pavitra AtmAvarUPhavAn, tasmAt tE nAnAdEzIyA bhASA bhaviSyatkathAzca kathitavantaH| Ver Capítulo |