प्रेरिता 19:40 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script40 kintvetasya virodhasyottara.m yena daatu.m "saknum etaad.r"sasya kasyacit kaara.nasyaabhaavaad adyatanagha.tanaaheto raajadrohi.naamivaasmaakam abhiyogo bhavi.syatiiti "sa"nkaa vidyate| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari40 किन्त्वेतस्य विरोधस्योत्तरं येन दातुं शक्नुम् एतादृशस्य कस्यचित् कारणस्याभावाद् अद्यतनघटनाहेतो राजद्रोहिणामिवास्माकम् अभियोगो भविष्यतीति शङ्का विद्यते। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script40 কিন্ত্ৱেতস্য ৱিৰোধস্যোত্তৰং যেন দাতুং শক্নুম্ এতাদৃশস্য কস্যচিৎ কাৰণস্যাভাৱাদ্ অদ্যতনঘটনাহেতো ৰাজদ্ৰোহিণামিৱাস্মাকম্ অভিযোগো ভৱিষ্যতীতি শঙ্কা ৱিদ্যতে| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script40 কিন্ত্ৱেতস্য ৱিরোধস্যোত্তরং যেন দাতুং শক্নুম্ এতাদৃশস্য কস্যচিৎ কারণস্যাভাৱাদ্ অদ্যতনঘটনাহেতো রাজদ্রোহিণামিৱাস্মাকম্ অভিযোগো ভৱিষ্যতীতি শঙ্কা ৱিদ্যতে| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script40 ကိန္တွေတသျ ဝိရောဓသျောတ္တရံ ယေန ဒါတုံ ၑက္နုမ် ဧတာဒၖၑသျ ကသျစိတ် ကာရဏသျာဘာဝါဒ် အဒျတနဃဋနာဟေတော ရာဇဒြောဟိဏာမိဝါသ္မာကမ် အဘိယောဂေါ ဘဝိၐျတီတိ ၑင်္ကာ ဝိဒျတေ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script40 kintvEtasya virOdhasyOttaraM yEna dAtuM zaknum EtAdRzasya kasyacit kAraNasyAbhAvAd adyatanaghaTanAhEtO rAjadrOhiNAmivAsmAkam abhiyOgO bhaviSyatIti zagkA vidyatE| Ver Capítulo |