Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 19:34 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

34 kintu sa yihuudiiyaloka iti ni"scite sati iphi.siiyaanaam arttimii devii mahatiiti vaakya.m praaye.na pa nca da.n.daan yaavad ekasvare.na lokanivahai.h prokta.m|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

34 किन्तु स यिहूदीयलोक इति निश्चिते सति इफिषीयानाम् अर्त्तिमी देवी महतीति वाक्यं प्रायेण पञ्च दण्डान् यावद् एकस्वरेण लोकनिवहैः प्रोक्तं।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

34 কিন্তু স যিহূদীযলোক ইতি নিশ্চিতে সতি ইফিষীযানাম্ অৰ্ত্তিমী দেৱী মহতীতি ৱাক্যং প্ৰাযেণ পঞ্চ দণ্ডান্ যাৱদ্ একস্ৱৰেণ লোকনিৱহৈঃ প্ৰোক্তং|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

34 কিন্তু স যিহূদীযলোক ইতি নিশ্চিতে সতি ইফিষীযানাম্ অর্ত্তিমী দেৱী মহতীতি ৱাক্যং প্রাযেণ পঞ্চ দণ্ডান্ যাৱদ্ একস্ৱরেণ লোকনিৱহৈঃ প্রোক্তং|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

34 ကိန္တု သ ယိဟူဒီယလောက ဣတိ နိၑ္စိတေ သတိ ဣဖိၐီယာနာမ် အရ္တ္တိမီ ဒေဝီ မဟတီတိ ဝါကျံ ပြာယေဏ ပဉ္စ ဒဏ္ဍာန် ယာဝဒ် ဧကသွရေဏ လောကနိဝဟဲး ပြောက္တံ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

34 kintu sa yihUdIyalOka iti nizcitE sati iphiSIyAnAm arttimI dEvI mahatIti vAkyaM prAyENa panjca daNPAn yAvad EkasvarENa lOkanivahaiH prOktaM|

Ver Capítulo Copiar




प्रेरिता 19:34
10 Referencias Cruzadas  

apara.m praarthanaakaale devapuujakaaiva mudhaa punarukti.m maa kuru, yasmaat te bodhante, bahuvaara.m kathaayaa.m kathitaayaa.m te.saa.m praarthanaa graahi.syate|


tata.h "saasakaanaa.m nika.ta.m niitvaa romilokaa vayam asmaaka.m yad vyavahara.na.m grahiitum aacaritu nca ni.siddha.m,


tatkaara.namida.m, arttimiidevyaa ruupyamandiranirmmaa.nena sarvve.saa.m "silpinaa.m yathe.s.talaabham ajanayat yo diimiitriyanaamaa naa.diindhama.h


kintu hastanirmmite"svaraa ii"svaraa nahi paulanaamnaa kenacijjanena kathaamimaa.m vyaah.rtya kevalephi.sanagare nahi praaye.na sarvvasmin aa"siyaade"se prav.rtti.m graahayitvaa bahulokaanaa.m "semu.sii paraavarttitaa, etad yu.smaabhi rd.r"syate "sruuyate ca|


etaad.r"sii.m kathaa.m "srutvaa te mahaakrodhaanvitaa.h santa uccai.hkaara.m kathitavanta iphi.siiyaanaam arttimii devii mahatii bhavati|


tata.h para.m janataamadhyaad yihuudiiyairbahi.sk.rta.h sikandaro hastena sa"nketa.m k.rtvaa lokebhya uttara.m daatumudyatavaan,


tato nagaraadhipatistaan sthiraan k.rtvaa kathitavaan he iphi.saayaa.h sarvve lokaa aakar.nayata, artimiimahaadevyaa mahaadevaat patitaayaastatpratimaayaa"sca puujanama iphi.sanagarasthaa.h sarvve lokaa.h kurvvanti, etat ke na jaananti?


tathaa paradaaragamana.m prati.sedhan svaya.m ki.m paradaaraan gacchasi? tathaa tva.m svaya.m pratimaadve.sii san ki.m mandirasya dravyaa.ni harasi?


ya"sca naagastasmai pa"save saamarthya.m dattavaan sarvve ta.m praa.naman pa"sumapi pra.namanto .akathayan, ko vidyate pa"sostulyastena ko yoddhumarhati|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos