Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 19:26 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

26 kintu hastanirmmite"svaraa ii"svaraa nahi paulanaamnaa kenacijjanena kathaamimaa.m vyaah.rtya kevalephi.sanagare nahi praaye.na sarvvasmin aa"siyaade"se prav.rtti.m graahayitvaa bahulokaanaa.m "semu.sii paraavarttitaa, etad yu.smaabhi rd.r"syate "sruuyate ca|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

26 किन्तु हस्तनिर्म्मितेश्वरा ईश्वरा नहि पौलनाम्ना केनचिज्जनेन कथामिमां व्याहृत्य केवलेफिषनगरे नहि प्रायेण सर्व्वस्मिन् आशियादेशे प्रवृत्तिं ग्राहयित्वा बहुलोकानां शेमुषी परावर्त्तिता, एतद् युष्माभि र्दृश्यते श्रूयते च।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

26 কিন্তু হস্তনিৰ্ম্মিতেশ্ৱৰা ঈশ্ৱৰা নহি পৌলনাম্না কেনচিজ্জনেন কথামিমাং ৱ্যাহৃত্য কেৱলেফিষনগৰে নহি প্ৰাযেণ সৰ্ৱ্ৱস্মিন্ আশিযাদেশে প্ৰৱৃত্তিং গ্ৰাহযিৎৱা বহুলোকানাং শেমুষী পৰাৱৰ্ত্তিতা, এতদ্ যুষ্মাভি ৰ্দৃশ্যতে শ্ৰূযতে চ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

26 কিন্তু হস্তনির্ম্মিতেশ্ৱরা ঈশ্ৱরা নহি পৌলনাম্না কেনচিজ্জনেন কথামিমাং ৱ্যাহৃত্য কেৱলেফিষনগরে নহি প্রাযেণ সর্ৱ্ৱস্মিন্ আশিযাদেশে প্রৱৃত্তিং গ্রাহযিৎৱা বহুলোকানাং শেমুষী পরাৱর্ত্তিতা, এতদ্ যুষ্মাভি র্দৃশ্যতে শ্রূযতে চ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

26 ကိန္တု ဟသ္တနိရ္မ္မိတေၑွရာ ဤၑွရာ နဟိ ပေါ်လနာမ္နာ ကေနစိဇ္ဇနေန ကထာမိမာံ ဝျာဟၖတျ ကေဝလေဖိၐနဂရေ နဟိ ပြာယေဏ သရွွသ္မိန် အာၑိယာဒေၑေ ပြဝၖတ္တိံ ဂြာဟယိတွာ ဗဟုလောကာနာံ ၑေမုၐီ ပရာဝရ္တ္တိတာ, ဧတဒ် ယုၐ္မာဘိ ရ္ဒၖၑျတေ ၑြူယတေ စ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

26 kintu hastanirmmitEzvarA IzvarA nahi paulanAmnA kEnacijjanEna kathAmimAM vyAhRtya kEvalEphiSanagarE nahi prAyENa sarvvasmin AziyAdEzE pravRttiM grAhayitvA bahulOkAnAM zEmuSI parAvarttitA, Etad yuSmAbhi rdRzyatE zrUyatE ca|

Ver Capítulo Copiar




प्रेरिता 19:26
23 Referencias Cruzadas  

he mahecchaa.h kuta etaad.r"sa.m karmma kurutha? aavaamapi yu.smaad.r"sau sukhadu.hkhabhoginau manu.syau, yuyam etaa.h sarvvaa v.rthaakalpanaa.h parityajya yathaa gaga.navasundharaajalanidhiinaa.m tanmadhyasthaanaa.m sarvve.saa nca sra.s.taaramamaram ii"svara.m prati paraavarttadhve tadartham aavaa.m yu.smaaka.m sannidhau susa.mvaada.m pracaarayaava.h|


ataeva yadi vayam ii"svarasya va.m"saa bhavaamastarhi manu.syai rvidyayaa kau"salena ca tak.sita.m svar.na.m ruupya.m d.r.sad vaite.saamii"svaratvam asmaabhi rna j naatavya.m|


tata iphi.sanagara upasthaaya tatra tau vis.rjya svaya.m bhajanabhvana.m pravi"sya yihuudiiyai.h saha vicaaritavaan|


karinthanagara aapallasa.h sthitikaale paula uttaraprade"sairaagacchan iphi.sanagaram upasthitavaan| tatra katipaya"si.syaan saak.sat praapya taan ap.rcchat,


ittha.m vatsaradvaya.m gata.m tasmaad aa"siyaade"sanivaasina.h sarvve yihuudiiyaa anyade"siiyalokaa"sca prabho ryii"so.h kathaam a"srau.san|


sa taan tatkarmmajiivina.h sarvvalokaa.m"sca samaahuuya bhaa.sitavaan he mahecchaa etena mandiranirmmaa.nenaasmaaka.m jiivikaa bhavati, etad yuuya.m vittha;


puurvva.m bhinnajaatiiyaa yuuya.m yadvad viniitaastadvad avaakpratimaanaam anugaamina aadhbam iti jaaniitha|


devataabaliprasaadabhak.sa.ne vayamida.m vidmo yat jaganmadhye ko.api devo na vidyate, eka"sce"svaro dvitiiyo naastiiti|


apara nca puurvva.m yuuyam ii"svara.m na j naatvaa ye svabhaavato.anii"svaraaste.saa.m daasatve.ati.s.thata|


yato yu.smanmadhye vaya.m kiid.r"sa.m prave"sa.m praaptaa yuuya nca katha.m pratimaa vihaaye"svara.m pratyaavarttadhvam amara.m satyamii"svara.m sevitu.m


aparam ava"si.s.taa ye maanavaa tai rda.n.dai rna hataaste yathaa d.r.s.ti"srava.nagamana"saktihiinaan svar.naraupyapittalaprastarakaa.s.thamayaan vigrahaan bhuutaa.m"sca na puujayi.syanti tathaa svahastaanaa.m kriyaabhya.h svamanaa.msi na paraavarttitavanta.h


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos