प्रेरिता 19:10 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script10 ittha.m vatsaradvaya.m gata.m tasmaad aa"siyaade"sanivaasina.h sarvve yihuudiiyaa anyade"siiyalokaa"sca prabho ryii"so.h kathaam a"srau.san| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari10 इत्थं वत्सरद्वयं गतं तस्माद् आशियादेशनिवासिनः सर्व्वे यिहूदीया अन्यदेशीयलोकाश्च प्रभो र्यीशोः कथाम् अश्रौषन्। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script10 ইত্থং ৱৎসৰদ্ৱযং গতং তস্মাদ্ আশিযাদেশনিৱাসিনঃ সৰ্ৱ্ৱে যিহূদীযা অন্যদেশীযলোকাশ্চ প্ৰভো ৰ্যীশোঃ কথাম্ অশ্ৰৌষন্| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script10 ইত্থং ৱৎসরদ্ৱযং গতং তস্মাদ্ আশিযাদেশনিৱাসিনঃ সর্ৱ্ৱে যিহূদীযা অন্যদেশীযলোকাশ্চ প্রভো র্যীশোঃ কথাম্ অশ্রৌষন্| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script10 ဣတ္ထံ ဝတ္သရဒွယံ ဂတံ တသ္မာဒ် အာၑိယာဒေၑနိဝါသိနး သရွွေ ယိဟူဒီယာ အနျဒေၑီယလောကာၑ္စ ပြဘော ရျီၑေား ကထာမ် အၑြော်ၐန်၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script10 itthaM vatsaradvayaM gataM tasmAd AziyAdEzanivAsinaH sarvvE yihUdIyA anyadEzIyalOkAzca prabhO ryIzOH kathAm azrauSan| Ver Capítulo |