Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 18:8 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

8 tata.h krii.spanaamaa bhajanabhavanaadhipati.h saparivaara.h prabhau vya"svasiit, karinthanagariiyaa bahavo lokaa"sca samaakar.nya vi"svasya majjitaa abhavan|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

8 ततः क्रीष्पनामा भजनभवनाधिपतिः सपरिवारः प्रभौ व्यश्वसीत्, करिन्थनगरीया बहवो लोकाश्च समाकर्ण्य विश्वस्य मज्जिता अभवन्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 ততঃ ক্ৰীষ্পনামা ভজনভৱনাধিপতিঃ সপৰিৱাৰঃ প্ৰভৌ ৱ্যশ্ৱসীৎ, কৰিন্থনগৰীযা বহৱো লোকাশ্চ সমাকৰ্ণ্য ৱিশ্ৱস্য মজ্জিতা অভৱন্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 ততঃ ক্রীষ্পনামা ভজনভৱনাধিপতিঃ সপরিৱারঃ প্রভৌ ৱ্যশ্ৱসীৎ, করিন্থনগরীযা বহৱো লোকাশ্চ সমাকর্ণ্য ৱিশ্ৱস্য মজ্জিতা অভৱন্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 တတး ကြီၐ္ပနာမာ ဘဇနဘဝနာဓိပတိး သပရိဝါရး ပြဘော် ဝျၑွသီတ်, ကရိန္ထနဂရီယာ ဗဟဝေါ လောကာၑ္စ သမာကရ္ဏျ ဝိၑွသျ မဇ္ဇိတာ အဘဝန်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 tataH krISpanAmA bhajanabhavanAdhipatiH saparivAraH prabhau vyazvasIt, karinthanagarIyA bahavO lOkAzca samAkarNya vizvasya majjitA abhavan|

Ver Capítulo Copiar




प्रेरिता 18:8
25 Referencias Cruzadas  

ato yuuya.m prayaaya sarvvade"siiyaan "si.syaan k.rtvaa pitu.h putrasya pavitrasyaatmana"sca naamnaa taanavagaahayata; aha.m yu.smaan yadyadaadi"sa.m tadapi paalayitu.m taanupaadi"sata|


apara.m yaayiir naamnaa ka"scid bhajanag.rhasyaadhipa aagatya ta.m d.r.s.tvaiva cara.nayo.h patitvaa bahu nivedya kathitavaan;


itivaakyavadanakaale bhajanag.rhaadhipasya nive"sanaal lokaa etyaadhipa.m babhaa.sire tava kanyaa m.rtaa tasmaad guru.m puna.h kuta.h kli"snaasi?


sa saparivaaro bhakta ii"svaraparaaya.na"scaasiit; lokebhyo bahuuni daanaadiini datvaa nirantaram ii"svare praarthayaa ncakre|


tatastava tvadiiyaparivaaraa.naa nca yena paritraa.na.m bhavi.syati tat sa upadek.syati|


vyavasthaabhavi.syadvaakyayo.h pa.thitayo.h sato rhe bhraatarau lokaan prati yuvayo.h kaacid upade"sakathaa yadyasti tarhi taa.m vadata.m tau prati tasya bhajanabhavanasyaadhipataya.h kathaam etaa.m kathayitvaa prai.sayan|


pa"scaat tau svag.rhamaaniiya tayo.h sammukhe khaadyadravyaa.ni sthaapitavaan tathaa sa svaya.m tadiiyaa.h sarvve parivaaraa"sce"svare vi"svasanta.h saananditaa abhavan|


tadgha.tanaata.h para.m paula aathiiniinagaraad yaatraa.m k.rtvaa karinthanagaram aagacchat|


tadaa bhinnade"siiyaa.h sosthininaamaana.m bhajanabhavanasya pradhaanaadhipati.m dh.rtvaa vicaarasthaanasya sammukhe praaharan tathaapi gaalliyaa te.su sarvvakarmmasu na mano nyadadhaat|


karinthanagara aapallasa.h sthitikaale paula uttaraprade"sairaagacchan iphi.sanagaram upasthitavaan| tatra katipaya"si.syaan saak.sat praapya taan ap.rcchat,


kintvii"svarasya raajyasya yii"sukhrii.s.tasya naamna"scaakhyaanapracaari.na.h philipasya kathaayaa.m vi"svasya te.saa.m striipuru.sobhayalokaa majjitaa abhavan|


ta.m pratii"svarasyecchayaahuuto yii"sukhrii.s.tasya prerita.h paula.h sosthininaamaa bhraataa ca patra.m likhati|


ii"svarasyecchayaa yii"sukhrii.s.tasya prerita.h paulastimathirbhraataa ca dvaavetau karinthanagarasthaayai ii"svariiyasamitaya aakhaayaade"sasthebhya.h sarvvebhya.h pavitralokebhya"sca patra.m likhata.h|


apara.m yu.smaasu karu.naa.m kurvvan aham etaavatkaala.m yaavat karinthanagara.m na gatavaan iti satyametasmin ii"svara.m saak.si.na.m k.rtvaa mayaa svapraa.naanaa.m "sapatha.h kriyate|


he karinthina.h, yu.smaaka.m prati mamaasya.m mukta.m mamaanta.hkara.naa nca vikasita.m|


iraasta.h karinthanagare .ati.s.that traphima"sca pii.ditatvaat miliitanagare mayaa vyahiiyata|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos