Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 18:6 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

6 kintu te .atiiva virodha.m vidhaaya paa.sa.n.diiyakathaa.m kathitavantastata.h paulo vastra.m dhunvan etaa.m kathaa.m kathitavaan, yu.smaaka.m "so.nitapaataaparaadho yu.smaan pratyeva bhavatu, tenaaha.m niraparaadho .adyaarabhya bhinnade"siiyaanaa.m samiipa.m yaami|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

6 किन्तु ते ऽतीव विरोधं विधाय पाषण्डीयकथां कथितवन्तस्ततः पौलो वस्त्रं धुन्वन् एतां कथां कथितवान्, युष्माकं शोणितपातापराधो युष्मान् प्रत्येव भवतु, तेनाहं निरपराधो ऽद्यारभ्य भिन्नदेशीयानां समीपं यामि।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 কিন্তু তে ঽতীৱ ৱিৰোধং ৱিধায পাষণ্ডীযকথাং কথিতৱন্তস্ততঃ পৌলো ৱস্ত্ৰং ধুন্ৱন্ এতাং কথাং কথিতৱান্, যুষ্মাকং শোণিতপাতাপৰাধো যুষ্মান্ প্ৰত্যেৱ ভৱতু, তেনাহং নিৰপৰাধো ঽদ্যাৰভ্য ভিন্নদেশীযানাং সমীপং যামি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 কিন্তু তে ঽতীৱ ৱিরোধং ৱিধায পাষণ্ডীযকথাং কথিতৱন্তস্ততঃ পৌলো ৱস্ত্রং ধুন্ৱন্ এতাং কথাং কথিতৱান্, যুষ্মাকং শোণিতপাতাপরাধো যুষ্মান্ প্রত্যেৱ ভৱতু, তেনাহং নিরপরাধো ঽদ্যারভ্য ভিন্নদেশীযানাং সমীপং যামি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 ကိန္တု တေ 'တီဝ ဝိရောဓံ ဝိဓာယ ပါၐဏ္ဍီယကထာံ ကထိတဝန္တသ္တတး ပေါ်လော ဝသ္တြံ ဓုနွန် ဧတာံ ကထာံ ကထိတဝါန်, ယုၐ္မာကံ ၑောဏိတပါတာပရာဓော ယုၐ္မာန် ပြတျေဝ ဘဝတု, တေနာဟံ နိရပရာဓော 'ဒျာရဘျ ဘိန္နဒေၑီယာနာံ သမီပံ ယာမိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 kintu tE 'tIva virOdhaM vidhAya pASaNPIyakathAM kathitavantastataH paulO vastraM dhunvan EtAM kathAM kathitavAn, yuSmAkaM zONitapAtAparAdhO yuSmAn pratyEva bhavatu, tEnAhaM niraparAdhO 'dyArabhya bhinnadEzIyAnAM samIpaM yAmi|

Ver Capítulo Copiar




प्रेरिता 18:6
37 Referencias Cruzadas  

kintu ye janaa yu.smaakamaatithya.m na vidadhati yu.smaaka.m kathaa nca na "s.r.nvanti te.saa.m gehaat puraadvaa prasthaanakaale svapaduulii.h paatayata|


tataste pratyavadan, taan kalu.si.no daaru.nayaatanaabhiraahani.syati, ye ca samayaanukramaat phalaani daasyanti, taad.r"se.su k.r.siivale.su k.setra.m samarpayi.syati|


tasmaadaha.m yu.smaan vadaami, yu.smatta ii"svariiyaraajyamapaniiya phalotpaadayitranyajaataye daayi.syate|


tadaa te daaseyaa raajamaarga.m gatvaa bhadraan abhadraan vaa yaavato janaan dad.r"su.h, taavataeva sa.mg.rhyaanayan; tato.abhyaagatamanujai rvivaahag.rham apuuryyata|


tadaa sarvvaa.h prajaa.h pratyavocan, tasya "so.nitapaataaparaadho.asmaakam asmatsantaanaanaa ncopari bhavatu|


anyaccaaha.m yu.smaan vadaami, bahava.h puurvvasyaa.h pa"scimaayaa"sca di"sa aagatya ibraahiimaa ishaakaa yaakuubaa ca saakam militvaa samupavek.syanti;


tadanyat tadviruddha.m bahunindaavaakya.m vaktumaarebhire|


tatra yadi kasyacit purasya lokaa yu.smaakamaatithya.m na kurvvanti tarhi tasmaannagaraad gamanakaale te.saa.m viruddha.m saak.syaartha.m yu.smaaka.m padadhuulii.h sampaatayata|


ata.h kaara.naat tau nijapadadhuuliiste.saa.m praatikuulyena paatayitveेkaniya.m nagara.m gatau|


vaara.m vaara.m bhajanabhavane.su tebhyo da.n.da.m pradattavaan balaat ta.m dharmma.m nindayitavaa.m"sca puna"sca taan prati mahaakrodhaad unmatta.h san vide"siiyanagaraa.ni yaavat taan taa.ditavaan|


prathamato damme.saknagare tato yiruu"saalami sarvvasmin yihuudiiyade"se anye.su de"se.su ca yeेna lokaa mati.m paraavarttya ii"svara.m prati paraavarttayante, mana.hparaavarttanayogyaani karmmaa.ni ca kurvvanti taad.r"sam upade"sa.m pracaaritavaan|


ata ii"svaraad yat paritraa.na.m tasya vaarttaa bhinnade"siiyaanaa.m samiipa.m pre.sitaa taeva taa.m grahii.syantiiti yuuya.m jaaniita|


sa ki.m kevalayihuudinaam ii"svaro bhavati? bhinnade"sinaam ii"svaro na bhavati? bhinnade"sinaamapi bhavati;


kasyaapi muurddhi hastaapar.na.m tvarayaa maakaar.sii.h| parapaapaanaa ncaa.m"sii maa bhava| sva.m "suci.m rak.sa|


tathaa k.rte yadii"svara.h satyamatasya j naanaartha.m tebhyo mana.hparivarttanaruupa.m vara.m dadyaat,


yadi khrii.s.tasya naamahetunaa yu.smaaka.m nindaa bhavati tarhi yuuya.m dhanyaa yato gauravadaayaka ii"svarasyaatmaa yu.smaasvadhiti.s.thati te.saa.m madhye sa nindyate kintu yu.smanmadhye pra"sa.msyate|


yuuya.m tai.h saha tasmin sarvvanaa"sapa"nke majjitu.m na dhaavatha, ityanenaa"scaryya.m vij naaya te yu.smaan nindanti|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos