प्रेरिता 18:4 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script4 paula.h prativi"sraamavaara.m bhajanabhavana.m gatvaa vicaara.m k.rtvaa yihuudiiyaan anyade"siiyaa.m"sca prav.rtti.m graahitavaan| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari4 पौलः प्रतिविश्रामवारं भजनभवनं गत्वा विचारं कृत्वा यिहूदीयान् अन्यदेशीयांश्च प्रवृत्तिं ग्राहितवान्। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script4 পৌলঃ প্ৰতিৱিশ্ৰামৱাৰং ভজনভৱনং গৎৱা ৱিচাৰং কৃৎৱা যিহূদীযান্ অন্যদেশীযাংশ্চ প্ৰৱৃত্তিং গ্ৰাহিতৱান্| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script4 পৌলঃ প্রতিৱিশ্রামৱারং ভজনভৱনং গৎৱা ৱিচারং কৃৎৱা যিহূদীযান্ অন্যদেশীযাংশ্চ প্রৱৃত্তিং গ্রাহিতৱান্| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script4 ပေါ်လး ပြတိဝိၑြာမဝါရံ ဘဇနဘဝနံ ဂတွာ ဝိစာရံ ကၖတွာ ယိဟူဒီယာန် အနျဒေၑီယာံၑ္စ ပြဝၖတ္တိံ ဂြာဟိတဝါန်၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script4 paulaH prativizrAmavAraM bhajanabhavanaM gatvA vicAraM kRtvA yihUdIyAn anyadEzIyAMzca pravRttiM grAhitavAn| Ver Capítulo |
taistadartham ekasmin dine niruupite tasmin dine bahava ekatra militvaa paulasya vaasag.rham aagacchan tasmaat paula aa praata.hkaalaat sandhyaakaala.m yaavan muusaavyavasthaagranthaad bhavi.syadvaadinaa.m granthebhya"sca yii"so.h kathaam utthaapya ii"svarasya raajye pramaa.na.m datvaa te.saa.m prav.rtti.m janayitu.m ce.s.titavaan|