Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 18:25 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

25 sa "sik.sitaprabhumaargo manasodyogii ca san yohano majjanamaatra.m j naatvaa yathaarthatayaa prabho.h kathaa.m kathayan samupaadi"sat|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

25 स शिक्षितप्रभुमार्गो मनसोद्योगी च सन् योहनो मज्जनमात्रं ज्ञात्वा यथार्थतया प्रभोः कथां कथयन् समुपादिशत्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 স শিক্ষিতপ্ৰভুমাৰ্গো মনসোদ্যোগী চ সন্ যোহনো মজ্জনমাত্ৰং জ্ঞাৎৱা যথাৰ্থতযা প্ৰভোঃ কথাং কথযন্ সমুপাদিশৎ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 স শিক্ষিতপ্রভুমার্গো মনসোদ্যোগী চ সন্ যোহনো মজ্জনমাত্রং জ্ঞাৎৱা যথার্থতযা প্রভোঃ কথাং কথযন্ সমুপাদিশৎ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 သ ၑိက္ၐိတပြဘုမာရ္ဂော မနသောဒျောဂီ စ သန် ယောဟနော မဇ္ဇနမာတြံ ဇ္ဉာတွာ ယထာရ္ထတယာ ပြဘေား ကထာံ ကထယန် သမုပါဒိၑတ်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 sa zikSitaprabhumArgO manasOdyOgI ca san yOhanO majjanamAtraM jnjAtvA yathArthatayA prabhOH kathAM kathayan samupAdizat|

Ver Capítulo Copiar




प्रेरिता 18:25
27 Referencias Cruzadas  

"parame"sasya panthaana.m pari.skuruta sarvvata.h| tasya raajapatha ncaiva samaana.m kurutaadhunaa|" ityetat praantare vaakya.m vadata.h kasyacidrava.h||


ta aagatya tamavadan, he guro bhavaan tathyabhaa.sii kasyaapyanurodha.m na manyate, pak.sapaata nca na karoti, yathaarthata ii"svariiya.m maarga.m dar"sayati vayametat prajaaniima.h, kaisaraaya karo deyo na vaa.m? vaya.m daasyaamo na vaa?


tadartha.m prathamamaarabhya taani sarvvaa.ni j naatvaahamapi anukramaat sarvvav.rttaantaan tubhya.m lekhitu.m matimakaar.sam|


apara nca sarvve lokaa.h karama ncaayina"sca tasya vaakyaani "srutvaa yohanaa majjanena majjitaa.h parame"svara.m nirdo.sa.m menire|


he narakin dharmmadve.sin kau.tilyadu.skarmmaparipuur.na, tva.m ki.m prabho.h satyapathasya viparyyayakara.naat kadaapi na nivartti.syase?


saasmaaka.m paulasya ca pa"scaad etya proccai.h kathaamimaa.m kathitavatii, manu.syaa ete sarvvoparisthasye"svarasya sevakaa.h santo.asmaan prati paritraa.nasya maarga.m prakaa"sayanti|


e.sa jano nirbhayatvena bhajanabhavane kathayitum aarabdhavaan, tata.h priskillaakkilau tasyopade"sakathaa.m ni"samya ta.m svayo.h samiipam aaniiya "suddharuupe.ne"svarasya kathaam abodhayataam|


kintu tasmin samaye mate.asmin kalaho jaata.h|


tadaa saa.avadat tarhi yuuya.m kena majjitaa abhavata? te.akathayan yohano majjanena|


kintu ka.thinaanta.hkara.natvaat kiyanto janaa na vi"svasya sarvve.saa.m samak.sam etatpathasya nindaa.m karttu.m prav.rttaa.h, ata.h paulaste.saa.m samiipaat prasthaaya "si.syaga.na.m p.rthakk.rtvaa pratyaha.m turaannanaamna.h kasyacit janasya paa.tha"saalaayaa.m vicaara.m k.rtavaan|


striya.m puru.sa nca tanmatagraahi.na.m ya.m ka ncit pa"syati taan dh.rtvaa baddhvaa yiruu"saalamam aanayatiityaa"sayena damme.saknagariiya.m dharmmasamaajaan prati patra.m yaacitavaan|


tathaa kaaryye niraalasyaa manasi ca sodyogaa.h santa.h prabhu.m sevadhvam|


yo yuddha.m karoti sa saa.msaarike vyaapaare magno na bhavati kintu svaniyojayitre rocitu.m ce.s.tate|


yuuya.m parasparam aparaadhaan a"ngiikurudhvam aarogyapraaptyartha ncaikajano .anyasya k.rte praarthanaa.m karotu dhaarmmikasya sayatnaa praarthanaa bahu"saktivi"si.s.taa bhavati|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos