Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 18:21 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

21 yiruu"saalami aagaamyutsavapaalanaartha.m mayaa gamaniiya.m; pa"scaad ii"svarecchaayaa.m jaataayaa.m yu.smaaka.m samiipa.m pratyaagami.syaami| tata.h para.m sa tai rvis.r.s.ta.h san jalapathena iphi.sanagaraat prasthitavaan|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

21 यिरूशालमि आगाम्युत्सवपालनार्थं मया गमनीयं; पश्चाद् ईश्वरेच्छायां जातायां युष्माकं समीपं प्रत्यागमिष्यामि। ततः परं स तै र्विसृष्टः सन् जलपथेन इफिषनगरात् प्रस्थितवान्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 যিৰূশালমি আগাম্যুৎসৱপালনাৰ্থং মযা গমনীযং; পশ্চাদ্ ঈশ্ৱৰেচ্ছাযাং জাতাযাং যুষ্মাকং সমীপং প্ৰত্যাগমিষ্যামি| ততঃ পৰং স তৈ ৰ্ৱিসৃষ্টঃ সন্ জলপথেন ইফিষনগৰাৎ প্ৰস্থিতৱান্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 যিরূশালমি আগাম্যুৎসৱপালনার্থং মযা গমনীযং; পশ্চাদ্ ঈশ্ৱরেচ্ছাযাং জাতাযাং যুষ্মাকং সমীপং প্রত্যাগমিষ্যামি| ততঃ পরং স তৈ র্ৱিসৃষ্টঃ সন্ জলপথেন ইফিষনগরাৎ প্রস্থিতৱান্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 ယိရူၑာလမိ အာဂါမျုတ္သဝပါလနာရ္ထံ မယာ ဂမနီယံ; ပၑ္စာဒ် ဤၑွရေစ္ဆာယာံ ဇာတာယာံ ယုၐ္မာကံ သမီပံ ပြတျာဂမိၐျာမိ၊ တတး ပရံ သ တဲ ရွိသၖၐ္ဋး သန် ဇလပထေန ဣဖိၐနဂရာတ် ပြသ္ထိတဝါန်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 yirUzAlami AgAmyutsavapAlanArthaM mayA gamanIyaM; pazcAd IzvarEcchAyAM jAtAyAM yuSmAkaM samIpaM pratyAgamiSyAmi| tataH paraM sa tai rvisRSTaH san jalapathEna iphiSanagarAt prasthitavAn|

Ver Capítulo Copiar




प्रेरिता 18:21
28 Referencias Cruzadas  

tata.h sa ki ncidduura.m gatvaadhomukha.h patan praarthayaa ncakre, he matpitaryadi bhavitu.m "saknoti, tarhi ka.mso.aya.m matto duura.m yaatu; kintu madicchaavat na bhavatu, tvadicchaavad bhavatu|


tadaa sa sarvvaan vis.rjya praarthayitu.m parvvata.m gata.h|


tatonya.h kathayaamaasa, he prabho mayaapi bhavata.h pa"scaad ga.msyate, kintu puurvva.m mama nive"sanasya parijanaanaam anumati.m grahiitum ahamaadi"syai bhavataa|


ataeva tebhya.h sarvvebhya.h sve.su rak.site.su yuuya.m bhadra.m karmma kari.syatha| yu.smaaka.m ma"ngala.m bhuuyaat|


tata iphi.sanagara upasthaaya tatra tau vis.rjya svaya.m bhajanabhvana.m pravi"sya yihuudiiyai.h saha vicaaritavaan|


te svai.h saarddha.m puna.h katipayadinaani sthaatu.m ta.m vyanayan, sa tadanurariik.rtya kathaametaa.m kathitavaan,


tasminneva samaye sikandariyaanagare jaata aapallonaamaa "saastravit suvaktaa yihuudiiya eko jana iphi.sanagaram aagatavaan|


karinthanagara aapallasa.h sthitikaale paula uttaraprade"sairaagacchan iphi.sanagaram upasthitavaan| tatra katipaya"si.syaan saak.sat praapya taan ap.rcchat,


saa vaag iphi.sanagaranivaasinasa.m sarvve.saa.m yihuudiiyaanaa.m bhinnade"siiyaanaa.m lokaanaa nca "sravogocariibhuutaa; tata.h sarvve bhaya.m gataa.h prabho ryii"so rnaamno ya"so .avarddhata|


sarvve.svete.su karmmasu sampanne.su satsu paulo maakidaniyaakhaayaade"saabhyaa.m yiruu"saalama.m gantu.m mati.m k.rtvaa kathitavaan tatsthaana.m yaatraayaa.m k.rtaayaa.m satyaa.m mayaa romaanagara.m dra.s.tavya.m|


yata.h paula aa"siyaade"se kaala.m yaapayitum naabhila.san iphi.sanagara.m tyaktvaa yaatu.m mantra.naa.m sthiriik.rtavaan; yasmaad yadi saadhya.m bhavati tarhi nistaarotsavasya pa ncaa"sattamadine sa yiruu"saalamyupasthaatu.m mati.m k.rtavaan|


tenaasmaaka.m kathaayaam ag.rhiitaayaam ii"svarasya yathecchaa tathaiva bhavatvityuktvaa vaya.m nirasyaama|


puurvva.m te madhyenagaram iphi.sanagariiya.m traphima.m paulena sahita.m d.r.s.tavanta etasmaat paulasta.m mandiramadhyam aanayad ityanvamimata|


etasmin yamaha.m tatputriiyasusa.mvaadapracaara.nena manasaa paricaraami sa ii"svaro mama saak.sii vidyate|


tadartha.m yuuya.m matk.rta ii"svaraaya praarthayamaa.naa yatadhva.m tenaaham ii"svarecchayaa saananda.m yu.smatsamiipa.m gatvaa yu.smaabhi.h sahita.h praa.naan aapyaayitu.m paarayi.syaami|


iphi.sanagare vanyapa"subhi.h saarddha.m yadi laukikabhaavaat mayaa yuddha.m k.rta.m tarhi tena mama ko laabha.h? m.rtaanaam utthiti ryadi na bhavet tarhi, kurmmo bhojanapaane.adya "svastu m.rtyu rbhavi.syati|


yato.aha.m yaatraakaale k.sa.namaatra.m yu.smaan dra.s.tu.m necchaami kintu prabhu ryadyanujaaniiyaat tarhi ki ncid diirghakaala.m yu.smatsamiipe pravastum icchaami|


tathaapi nistaarotsavaat para.m pa ncaa"sattamadina.m yaavad iphi.sapuryyaa.m sthaasyaami|


kintu yadi prabhericchaa bhavati tarhyahamavilamba.m yu.smatsamiipamupasthaaya te.saa.m darpadhmaataanaa.m lokaanaa.m vaaca.m j naasyaamiiti nahi saamarthyameva j naasyaami|


he bhraatara.h, "se.se vadaami yuuyam aanandata siddhaa bhavata paraspara.m prabodhayata, ekamanaso bhavata pra.nayabhaavam aacarata| prema"saantyoraakara ii"svaro yu.smaaka.m sahaayo bhuuyaat|


ii"svarasyecchayaa yii"sukhrii.s.tasya prerita.h paula iphi.sanagarasthaan pavitraan khrii.s.tayii"sau vi"svaasino lokaan prati patra.m likhati|


ii"svarasyaanumatyaa ca tad asmaabhi.h kaari.syate|


tadanuktvaa yu.smaakam ida.m kathaniiya.m prabhoricchaato vaya.m yadi jiivaamastarhyetat karmma tat karmma vaa kari.syaama iti|


ii"svarasyaabhimataad yadi yu.smaabhi.h kle"sa.h so.dhavyastarhi sadaacaaribhi.h kle"sasahana.m vara.m na ca kadaacaaribhi.h|


tenoktam, aha.m ka.h k.sa"scaarthata aadiranta"sca| tva.m yad drak.syasi tad granthe likhitvaa"siyaade"sasthaanaa.m sapta samitiinaa.m samiipam iphi.sa.m smur.naa.m thuyaatiiraa.m saarddi.m philaadilphiyaa.m laayadiikeyaa nca pre.saya|


iphi.sasthasamite rduuta.m prati tvam ida.m likha; yo dak.si.nakare.na sapta taaraa dhaarayati saptaanaa.m suvar.nadiipav.rk.saa.naa.m madhye gamanaagamane karoti ca tenedam ucyate|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos