प्रेरिता 18:15 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script15 kintu yadi kevala.m kathaayaa vaa naamno vaa yu.smaaka.m vyavasthaayaa vivaado bhavati tarhi tasya vicaaramaha.m na kari.syaami, yuuya.m tasya miimaa.msaa.m kuruta| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari15 किन्तु यदि केवलं कथाया वा नाम्नो वा युष्माकं व्यवस्थाया विवादो भवति तर्हि तस्य विचारमहं न करिष्यामि, यूयं तस्य मीमांसां कुरुत। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script15 কিন্তু যদি কেৱলং কথাযা ৱা নাম্নো ৱা যুষ্মাকং ৱ্যৱস্থাযা ৱিৱাদো ভৱতি তৰ্হি তস্য ৱিচাৰমহং ন কৰিষ্যামি, যূযং তস্য মীমাংসাং কুৰুত| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script15 কিন্তু যদি কেৱলং কথাযা ৱা নাম্নো ৱা যুষ্মাকং ৱ্যৱস্থাযা ৱিৱাদো ভৱতি তর্হি তস্য ৱিচারমহং ন করিষ্যামি, যূযং তস্য মীমাংসাং কুরুত| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script15 ကိန္တု ယဒိ ကေဝလံ ကထာယာ ဝါ နာမ္နော ဝါ ယုၐ္မာကံ ဝျဝသ္ထာယာ ဝိဝါဒေါ ဘဝတိ တရှိ တသျ ဝိစာရမဟံ န ကရိၐျာမိ, ယူယံ တသျ မီမာံသာံ ကုရုတ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script15 kintu yadi kEvalaM kathAyA vA nAmnO vA yuSmAkaM vyavasthAyA vivAdO bhavati tarhi tasya vicAramahaM na kariSyAmi, yUyaM tasya mImAMsAM kuruta| Ver Capítulo |
ka ncidaparaadha.m ki ncana vadhaarha.m karmma vaa yadyaham akari.sya.m tarhi praa.nahananada.n.damapi bhoktum udyato.abhavi.sya.m, kintu te mama samapavaada.m kurvvanti sa yadi kalpitamaatro bhavati tarhi te.saa.m kare.su maa.m samarpayitu.m kasyaapyadhikaaro naasti, kaisarasya nika.te mama vicaaro bhavatu|