Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 17:31 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

31 yata.h svaniyuktena puru.se.na yadaa sa p.rthiviisthaanaa.m sarvvalokaanaa.m vicaara.m kari.syati taddina.m nyaruupayat; tasya "sma"saanotthaapanena tasmin sarvvebhya.h pramaa.na.m praadaat|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

31 यतः स्वनियुक्तेन पुरुषेण यदा स पृथिवीस्थानां सर्व्वलोकानां विचारं करिष्यति तद्दिनं न्यरूपयत्; तस्य श्मशानोत्थापनेन तस्मिन् सर्व्वेभ्यः प्रमाणं प्रादात्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

31 যতঃ স্ৱনিযুক্তেন পুৰুষেণ যদা স পৃথিৱীস্থানাং সৰ্ৱ্ৱলোকানাং ৱিচাৰং কৰিষ্যতি তদ্দিনং ন্যৰূপযৎ; তস্য শ্মশানোত্থাপনেন তস্মিন্ সৰ্ৱ্ৱেভ্যঃ প্ৰমাণং প্ৰাদাৎ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

31 যতঃ স্ৱনিযুক্তেন পুরুষেণ যদা স পৃথিৱীস্থানাং সর্ৱ্ৱলোকানাং ৱিচারং করিষ্যতি তদ্দিনং ন্যরূপযৎ; তস্য শ্মশানোত্থাপনেন তস্মিন্ সর্ৱ্ৱেভ্যঃ প্রমাণং প্রাদাৎ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

31 ယတး သွနိယုက္တေန ပုရုၐေဏ ယဒါ သ ပၖထိဝီသ္ထာနာံ သရွွလောကာနာံ ဝိစာရံ ကရိၐျတိ တဒ္ဒိနံ နျရူပယတ်; တသျ ၑ္မၑာနောတ္ထာပနေန တသ္မိန် သရွွေဘျး ပြမာဏံ ပြာဒါတ်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

31 yataH svaniyuktEna puruSENa yadA sa pRthivIsthAnAM sarvvalOkAnAM vicAraM kariSyati taddinaM nyarUpayat; tasya zmazAnOtthApanEna tasmin sarvvEbhyaH pramANaM prAdAt|

Ver Capítulo Copiar




प्रेरिता 17:31
32 Referencias Cruzadas  

yu.smaanaha.m tathya.m vacmi vicaaradine tatpurasya da"saata.h sidomamoraapurayorda"saa sahyataraa bhavi.syati|


apara.m sarvvade"siiyalokaan pratimaak.sii bhavitu.m raajasya "subhasamaacaara.h sarvvajagati pracaari.syate, etaad.r"si sati yugaanta upasthaasyati|


yathaa niruupitamaaste tadanusaare.naa manu.syapuुtrasya gati rbhavi.syati kintu yasta.m parakare.su samarpayi.syati tasya santaapo bhavi.syati|


ya.h ka"scin maa.m na "sraddhaaya mama katha.m na g.rhlaati, anyasta.m do.si.na.m kari.syati vastutastu yaa.m kathaamaham acakatha.m saa kathaa carame.anhi ta.m do.si.na.m kari.syati|


yu.smaakam ad.r"sya.h sannaha.m pitu.h samiipa.m gacchaami tasmaad pu.nye prabodha.m janayi.syati|


sa manu.syaputra.h etasmaat kaara.naat pitaa da.n.dakara.naadhikaaramapi tasmin samarpitavaan|


kintvipikuuriiyamatagrahi.na.h stoyikiiyamatagraahi.na"sca kiyanto janaastena saarddha.m vyavadanta| tatra kecid akathayan e.sa vaacaala.h ki.m vaktum icchati? apare kecid e.sa jana.h ke.saa ncid vide"siiyadevaanaa.m pracaaraka ityanumiiyate yata.h sa yii"sum utthiti nca pracaarayat|


tadaa "sma"saanaad utthaanasya kathaa.m "srutvaa kecid upaahaman, kecidavadan enaa.m kathaa.m punarapi tvatta.h "sro.syaama.h|


te.saamudde"sam apraapya ca yaasona.m katipayaan bhraat.r.m"sca dh.rtvaa nagaraadhipatiinaa.m nika.tamaaniiya proccai.h kathitavanto ye manu.syaa jagadudvaa.titavantaste .atraapyupasthitaa.h santi,


ata.h parame"svara ena.m yii"su.m "sma"saanaad udasthaapayat tatra vaya.m sarvve saak.si.na aasmahe|


tarhi sarvva israayeेliiyalokaa yuuya.m jaaniita naasaratiiyo yo yii"sukhrii.s.ta.h kru"se yu.smaabhiravidhyata ya"sce"svare.na "sma"saanaad utthaapita.h, tasya naamnaa janoya.m svastha.h san yu.smaaka.m sammukhe protti.s.thati|


yasmin dine mayaa prakaa"sitasya susa.mvaadasyaanusaaraad ii"svaro yii"sukhrii.s.tena maanu.saa.naam anta.hkara.naanaa.m guu.dhaabhipraayaan dh.rtvaa vicaarayi.syati tasmin vicaaradine tat prakaa"si.syate|


tathaa svaanta.hkara.nasya ka.thoratvaat khedaraahityaacce"svarasya nyaayyavicaaraprakaa"sanasya krodhasya ca dina.m yaavat ki.m svaartha.m kopa.m sa ncino.si?


ata upayuktasamayaat puurvvam arthata.h prabhoraagamanaat puurvva.m yu.smaabhi rvicaaro na kriyataa.m| prabhuraagatya timire.na pracchannaani sarvvaa.ni diipayi.syati manasaa.m mantra.naa"sca prakaa"sayi.syati tasmin samaya ii"svaraad ekaikasya pra"sa.msaa bhavi.syati|


yasmaat "sariiraavasthaayaam ekaikena k.rtaanaa.m karmma.naa.m "subhaa"subhaphalapraaptaye sarvvaismaabhi.h khrii.s.tasya vicaaraasanasammukha upasthaatavya.m|


ii"svarasya gocare ya"sca yii"su.h khrii.s.ta.h sviiyaagamanakaale svaraajatvena jiivataa.m m.rtaanaa nca lokaanaa.m vicaara.m kari.syati tasya gocare .aha.m tvaam ida.m d.r.dham aaj naapayaami|


anantakaalasthaayivicaaraaj naa caitai.h punarbhittimuula.m na sthaapayanta.h khrii.s.tavi.sayaka.m prathamopade"sa.m pa"scaatk.rtya siddhi.m yaavad agrasaraa bhavaama|


kintvadhunaa varttamaane aakaa"sabhuuma.n.dale tenaiva vaakyena vahnyartha.m gupte vicaaradina.m du.s.tamaanavaanaa.m vinaa"sa nca yaavad rak.syate|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos