प्रेरिता 17:29 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script29 ataeva yadi vayam ii"svarasya va.m"saa bhavaamastarhi manu.syai rvidyayaa kau"salena ca tak.sita.m svar.na.m ruupya.m d.r.sad vaite.saamii"svaratvam asmaabhi rna j naatavya.m| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari29 अतएव यदि वयम् ईश्वरस्य वंशा भवामस्तर्हि मनुष्यै र्विद्यया कौशलेन च तक्षितं स्वर्णं रूप्यं दृषद् वैतेषामीश्वरत्वम् अस्माभि र्न ज्ञातव्यं। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script29 অতএৱ যদি ৱযম্ ঈশ্ৱৰস্য ৱংশা ভৱামস্তৰ্হি মনুষ্যৈ ৰ্ৱিদ্যযা কৌশলেন চ তক্ষিতং স্ৱৰ্ণং ৰূপ্যং দৃষদ্ ৱৈতেষামীশ্ৱৰৎৱম্ অস্মাভি ৰ্ন জ্ঞাতৱ্যং| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script29 অতএৱ যদি ৱযম্ ঈশ্ৱরস্য ৱংশা ভৱামস্তর্হি মনুষ্যৈ র্ৱিদ্যযা কৌশলেন চ তক্ষিতং স্ৱর্ণং রূপ্যং দৃষদ্ ৱৈতেষামীশ্ৱরৎৱম্ অস্মাভি র্ন জ্ঞাতৱ্যং| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script29 အတဧဝ ယဒိ ဝယမ် ဤၑွရသျ ဝံၑာ ဘဝါမသ္တရှိ မနုၐျဲ ရွိဒျယာ ကော်ၑလေန စ တက္ၐိတံ သွရ္ဏံ ရူပျံ ဒၖၐဒ် ဝဲတေၐာမီၑွရတွမ် အသ္မာဘိ ရ္န ဇ္ဉာတဝျံ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script29 ataEva yadi vayam Izvarasya vaMzA bhavAmastarhi manuSyai rvidyayA kauzalEna ca takSitaM svarNaM rUpyaM dRSad vaitESAmIzvaratvam asmAbhi rna jnjAtavyaM| Ver Capítulo |