प्रेरिता 17:28 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script28 kintu so.asmaaka.m kasmaaccidapi duure ti.s.thatiiti nahi, vaya.m tena ni"svasanapra"svasanagamanaagamanapraa.nadhaara.naani kurmma.h, puुna"sca yu.smaakameva katipayaa.h kavaya.h kathayanti ‘tasya va.m"saa vaya.m smo hi` iti| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari28 किन्तु सोऽस्माकं कस्माच्चिदपि दूरे तिष्ठतीति नहि, वयं तेन निश्वसनप्रश्वसनगमनागमनप्राणधारणानि कुर्म्मः, पुुनश्च युष्माकमेव कतिपयाः कवयः कथयन्ति ‘तस्य वंशा वयं स्मो हि’ इति। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script28 কিন্তু সোঽস্মাকং কস্মাচ্চিদপি দূৰে তিষ্ঠতীতি নহি, ৱযং তেন নিশ্ৱসনপ্ৰশ্ৱসনগমনাগমনপ্ৰাণধাৰণানি কুৰ্ম্মঃ, পুुনশ্চ যুষ্মাকমেৱ কতিপযাঃ কৱযঃ কথযন্তি ‘তস্য ৱংশা ৱযং স্মো হি’ ইতি| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script28 কিন্তু সোঽস্মাকং কস্মাচ্চিদপি দূরে তিষ্ঠতীতি নহি, ৱযং তেন নিশ্ৱসনপ্রশ্ৱসনগমনাগমনপ্রাণধারণানি কুর্ম্মঃ, পুुনশ্চ যুষ্মাকমেৱ কতিপযাঃ কৱযঃ কথযন্তি ‘তস্য ৱংশা ৱযং স্মো হি’ ইতি| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script28 ကိန္တု သော'သ္မာကံ ကသ္မာစ္စိဒပိ ဒူရေ တိၐ္ဌတီတိ နဟိ, ဝယံ တေန နိၑွသနပြၑွသနဂမနာဂမနပြာဏဓာရဏာနိ ကုရ္မ္မး, ပုुနၑ္စ ယုၐ္မာကမေဝ ကတိပယား ကဝယး ကထယန္တိ ‘တသျ ဝံၑာ ဝယံ သ္မော ဟိ’ ဣတိ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script28 kintu sO'smAkaM kasmAccidapi dUrE tiSThatIti nahi, vayaM tEna nizvasanaprazvasanagamanAgamanaprANadhAraNAni kurmmaH, puुnazca yuSmAkamEva katipayAH kavayaH kathayanti ‘tasya vaMzA vayaM smO hi` iti| Ver Capítulo |