Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 17:2 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

2 tadaa paula.h svaacaaraanusaare.na te.saa.m samiipa.m gatvaa vi"sraamavaaratraye tai.h saarddha.m dharmmapustakiiyakathaayaa vicaara.m k.rtavaan|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

2 तदा पौलः स्वाचारानुसारेण तेषां समीपं गत्वा विश्रामवारत्रये तैः सार्द्धं धर्म्मपुस्तकीयकथाया विचारं कृतवान्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 তদা পৌলঃ স্ৱাচাৰানুসাৰেণ তেষাং সমীপং গৎৱা ৱিশ্ৰামৱাৰত্ৰযে তৈঃ সাৰ্দ্ধং ধৰ্ম্মপুস্তকীযকথাযা ৱিচাৰং কৃতৱান্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 তদা পৌলঃ স্ৱাচারানুসারেণ তেষাং সমীপং গৎৱা ৱিশ্রামৱারত্রযে তৈঃ সার্দ্ধং ধর্ম্মপুস্তকীযকথাযা ৱিচারং কৃতৱান্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 တဒါ ပေါ်လး သွာစာရာနုသာရေဏ တေၐာံ သမီပံ ဂတွာ ဝိၑြာမဝါရတြယေ တဲး သာရ္ဒ္ဓံ ဓရ္မ္မပုသ္တကီယကထာယာ ဝိစာရံ ကၖတဝါန်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 tadA paulaH svAcArAnusArENa tESAM samIpaM gatvA vizrAmavAratrayE taiH sArddhaM dharmmapustakIyakathAyA vicAraM kRtavAn|

Ver Capítulo Copiar




प्रेरिता 17:2
18 Referencias Cruzadas  

manujasutamadhi yaad.r"sa.m likhitamaaste, tadanuruupaa tadgati rbhavi.syati; kintu yena pu.msaa sa parakare.su samarpayi.syate, haa haa cet sa naajani.syata, tadaa tasya k.semamabhavi.syat|


atha sa svapaalanasthaana.m naasaratpurametya vi"sraamavaare svaacaaraad bhajanageha.m pravi"sya pa.thitumuttasthau|


san pratyuktavaan sarvvalokaanaa.m samak.sa.m kathaamakathaya.m gupta.m kaamapi kathaa.m na kathayitvaa yat sthaana.m yihuudiiyaa.h satata.m gacchanti tatra bhajanagehe mandire caa"sik.saya.m|


pa"scaat tau pargiito yaatraa.m k.rtvaa pisidiyaade"sasya aantiyakhiyaanagaram upasthaaya vi"sraamavaare bhajanabhavana.m pravi"sya samupaavi"sataa.m|


tata.h saalaamiinagaram upasthaaya tatra yihuudiiyaanaa.m bhajanabhavanaani gatve"svarasya kathaa.m praacaarayataa.m; yohanapi tatsahacaro.abhavat|


tau dvau janau yugapad ikaniyanagarasthayihuudiiyaanaa.m bhajanabhavana.m gatvaa yathaa bahavo yihuudiiyaa anyadeे"siiyalokaa"sca vya"svasan taad.r"sii.m kathaa.m kathitavantau|


tata.h para.m bhraat.rga.no rajanyaa.m paulasiilau "siighra.m birayaanagara.m pre.sitavaan tau tatropasthaaya yihuudiiyaanaa.m bhajanabhavana.m gatavantau|


tata.h sa bhajanabhavane yaan yihuudiiyaan bhaktalokaa.m"sca ha.t.te ca yaan apa"syat tai.h saha pratidina.m vicaaritavaan|


paula.h prativi"sraamavaara.m bhajanabhavana.m gatvaa vicaara.m k.rtvaa yihuudiiyaan anyade"siiyaa.m"sca prav.rtti.m graahitavaan|


paulo bhajanabhavana.m gatvaa praaye.na maasatrayam ii"svarasya raajyasya vicaara.m k.rtvaa lokaan pravartya saahasena kathaamakathayat|


paulena nyaayasya parimitabhogasya caramavicaarasya ca kathaayaa.m kathitaayaa.m satyaa.m phiilik.sa.h kampamaana.h san vyaaharad idaanii.m yaahi, aham avakaa"sa.m praapya tvaam aahuusyaami|


taistadartham ekasmin dine niruupite tasmin dine bahava ekatra militvaa paulasya vaasag.rham aagacchan tasmaat paula aa praata.hkaalaat sandhyaakaala.m yaavan muusaavyavasthaagranthaad bhavi.syadvaadinaa.m granthebhya"sca yii"so.h kathaam utthaapya ii"svarasya raajye pramaa.na.m datvaa te.saa.m prav.rtti.m janayitu.m ce.s.titavaan|


tata.h philipastatprakara.nam aarabhya yii"sorupaakhyaana.m tasyaagre praastaut|


sarvvabhajanabhavanaani gatvaa yii"surii"svarasya putra imaa.m kathaa.m praacaarayat|


yato.aha.m yad yat j naapitastadanusaaraat yu.smaasu mukhyaa.m yaa.m "sik.saa.m samaarpaya.m seya.m, "saastraanusaaraat khrii.s.to.asmaaka.m paapamocanaartha.m praa.naan tyaktavaan,


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos