प्रेरिता 17:19 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script19 te tam areyapaaganaama vicaarasthaanam aaniiya praavocan ida.m yannaviina.m mata.m tva.m praaciika"sa ida.m kiid.r"sa.m etad asmaan "sraavaya; Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari19 ते तम् अरेयपागनाम विचारस्थानम् आनीय प्रावोचन् इदं यन्नवीनं मतं त्वं प्राचीकश इदं कीदृशं एतद् अस्मान् श्रावय; Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script19 তে তম্ অৰেযপাগনাম ৱিচাৰস্থানম্ আনীয প্ৰাৱোচন্ ইদং যন্নৱীনং মতং ৎৱং প্ৰাচীকশ ইদং কীদৃশং এতদ্ অস্মান্ শ্ৰাৱয; Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script19 তে তম্ অরেযপাগনাম ৱিচারস্থানম্ আনীয প্রাৱোচন্ ইদং যন্নৱীনং মতং ৎৱং প্রাচীকশ ইদং কীদৃশং এতদ্ অস্মান্ শ্রাৱয; Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script19 တေ တမ် အရေယပါဂနာမ ဝိစာရသ္ထာနမ် အာနီယ ပြာဝေါစန် ဣဒံ ယန္နဝီနံ မတံ တွံ ပြာစီကၑ ဣဒံ ကီဒၖၑံ ဧတဒ် အသ္မာန် ၑြာဝယ; Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script19 tE tam arEyapAganAma vicArasthAnam AnIya prAvOcan idaM yannavInaM mataM tvaM prAcIkaza idaM kIdRzaM Etad asmAn zrAvaya; Ver Capítulo |