प्रेरिता 16:3 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script3 paulasta.m svasa"ngina.m karttu.m mati.m k.rtvaa ta.m g.rhiitvaa tadde"sanivaasinaa.m yihuudiiyaanaam anurodhaat tasya tvakcheda.m k.rtavaan yatastasya pitaa bhinnade"siiyaloka iti sarvvairaj naayata| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari3 पौलस्तं स्वसङ्गिनं कर्त्तुं मतिं कृत्वा तं गृहीत्वा तद्देशनिवासिनां यिहूदीयानाम् अनुरोधात् तस्य त्वक्छेदं कृतवान् यतस्तस्य पिता भिन्नदेशीयलोक इति सर्व्वैरज्ञायत। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script3 পৌলস্তং স্ৱসঙ্গিনং কৰ্ত্তুং মতিং কৃৎৱা তং গৃহীৎৱা তদ্দেশনিৱাসিনাং যিহূদীযানাম্ অনুৰোধাৎ তস্য ৎৱক্ছেদং কৃতৱান্ যতস্তস্য পিতা ভিন্নদেশীযলোক ইতি সৰ্ৱ্ৱৈৰজ্ঞাযত| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script3 পৌলস্তং স্ৱসঙ্গিনং কর্ত্তুং মতিং কৃৎৱা তং গৃহীৎৱা তদ্দেশনিৱাসিনাং যিহূদীযানাম্ অনুরোধাৎ তস্য ৎৱক্ছেদং কৃতৱান্ যতস্তস্য পিতা ভিন্নদেশীযলোক ইতি সর্ৱ্ৱৈরজ্ঞাযত| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script3 ပေါ်လသ္တံ သွသင်္ဂိနံ ကရ္တ္တုံ မတိံ ကၖတွာ တံ ဂၖဟီတွာ တဒ္ဒေၑနိဝါသိနာံ ယိဟူဒီယာနာမ် အနုရောဓာတ် တသျ တွက္ဆေဒံ ကၖတဝါန် ယတသ္တသျ ပိတာ ဘိန္နဒေၑီယလောက ဣတိ သရွွဲရဇ္ဉာယတ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script3 paulastaM svasagginaM karttuM matiM kRtvA taM gRhItvA taddEzanivAsinAM yihUdIyAnAm anurOdhAt tasya tvakchEdaM kRtavAn yatastasya pitA bhinnadEzIyalOka iti sarvvairajnjAyata| Ver Capítulo |