Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 16:11 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

11 tata.h para.m vaya.m troyaanagaraad prasthaaya .rjumaarge.na saamathraakiyopadviipena gatvaa pare.ahani niyaapalinagara upasthitaa.h|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

11 ततः परं वयं त्रोयानगराद् प्रस्थाय ऋजुमार्गेण सामथ्राकियोपद्वीपेन गत्वा परेऽहनि नियापलिनगर उपस्थिताः।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 ততঃ পৰং ৱযং ত্ৰোযানগৰাদ্ প্ৰস্থায ঋজুমাৰ্গেণ সামথ্ৰাকিযোপদ্ৱীপেন গৎৱা পৰেঽহনি নিযাপলিনগৰ উপস্থিতাঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 ততঃ পরং ৱযং ত্রোযানগরাদ্ প্রস্থায ঋজুমার্গেণ সামথ্রাকিযোপদ্ৱীপেন গৎৱা পরেঽহনি নিযাপলিনগর উপস্থিতাঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 တတး ပရံ ဝယံ တြောယာနဂရာဒ် ပြသ္ထာယ ၒဇုမာရ္ဂေဏ သာမထြာကိယောပဒွီပေန ဂတွာ ပရေ'ဟနိ နိယာပလိနဂရ ဥပသ္ထိတား၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 tataH paraM vayaM trOyAnagarAd prasthAya RjumArgENa sAmathrAkiyOpadvIpEna gatvA parE'hani niyApalinagara upasthitAH|

Ver Capítulo Copiar




प्रेरिता 16:11
5 Referencias Cruzadas  

tasmaat te musiyaade"sa.m parityajya troyaanagara.m gatvaa samupasthitaa.h|


ete sarvve .agrasaraa.h santo .asmaan apek.sya troyaanagare sthitavanta.h|


tai rvis.r.s.taa.h santo vaya.m pota.m baahayitvaa .rjumaarge.na ko.sam upadviipam aagatya pare.ahani rodiyopadviipam aagacchaama tatastasmaat paataaraayaam upaati.s.thaama|


apara nca khrii.s.tasya susa.mvaadagho.sa.naartha.m mayi troyaanagaramaagate prabho.h karmma.ne ca madartha.m dvaare mukte


yad aacchaadanavastra.m troyaanagare kaarpasya sannidhau mayaa nik.sipta.m tvamaagamanasamaye tat pustakaani ca vi"se.sata"scarmmagranthaan aanaya|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos