प्रेरिता 16:11 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script11 tata.h para.m vaya.m troyaanagaraad prasthaaya .rjumaarge.na saamathraakiyopadviipena gatvaa pare.ahani niyaapalinagara upasthitaa.h| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari11 ततः परं वयं त्रोयानगराद् प्रस्थाय ऋजुमार्गेण सामथ्राकियोपद्वीपेन गत्वा परेऽहनि नियापलिनगर उपस्थिताः। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script11 ততঃ পৰং ৱযং ত্ৰোযানগৰাদ্ প্ৰস্থায ঋজুমাৰ্গেণ সামথ্ৰাকিযোপদ্ৱীপেন গৎৱা পৰেঽহনি নিযাপলিনগৰ উপস্থিতাঃ| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script11 ততঃ পরং ৱযং ত্রোযানগরাদ্ প্রস্থায ঋজুমার্গেণ সামথ্রাকিযোপদ্ৱীপেন গৎৱা পরেঽহনি নিযাপলিনগর উপস্থিতাঃ| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script11 တတး ပရံ ဝယံ တြောယာနဂရာဒ် ပြသ္ထာယ ၒဇုမာရ္ဂေဏ သာမထြာကိယောပဒွီပေန ဂတွာ ပရေ'ဟနိ နိယာပလိနဂရ ဥပသ္ထိတား၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script11 tataH paraM vayaM trOyAnagarAd prasthAya RjumArgENa sAmathrAkiyOpadvIpEna gatvA parE'hani niyApalinagara upasthitAH| Ver Capítulo |