Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 15:8 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

8 antaryyaamii"svaro yathaasmabhya.m tathaa bhinnade"siiyebhya.h pavitramaatmaana.m pradaaya vi"svaasena te.saam anta.hkara.naani pavitraa.ni k.rtvaa

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

8 अन्तर्य्यामीश्वरो यथास्मभ्यं तथा भिन्नदेशीयेभ्यः पवित्रमात्मानं प्रदाय विश्वासेन तेषाम् अन्तःकरणानि पवित्राणि कृत्वा

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 অন্তৰ্য্যামীশ্ৱৰো যথাস্মভ্যং তথা ভিন্নদেশীযেভ্যঃ পৱিত্ৰমাত্মানং প্ৰদায ৱিশ্ৱাসেন তেষাম্ অন্তঃকৰণানি পৱিত্ৰাণি কৃৎৱা

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 অন্তর্য্যামীশ্ৱরো যথাস্মভ্যং তথা ভিন্নদেশীযেভ্যঃ পৱিত্রমাত্মানং প্রদায ৱিশ্ৱাসেন তেষাম্ অন্তঃকরণানি পৱিত্রাণি কৃৎৱা

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 အန္တရျျာမီၑွရော ယထာသ္မဘျံ တထာ ဘိန္နဒေၑီယေဘျး ပဝိတြမာတ္မာနံ ပြဒါယ ဝိၑွာသေန တေၐာမ် အန္တးကရဏာနိ ပဝိတြာဏိ ကၖတွာ

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 antaryyAmIzvarO yathAsmabhyaM tathA bhinnadEzIyEbhyaH pavitramAtmAnaM pradAya vizvAsEna tESAm antaHkaraNAni pavitrANi kRtvA

Ver Capítulo Copiar




प्रेरिता 15:8
23 Referencias Cruzadas  

pa"scaat sa t.rtiiyavaara.m p.r.s.tavaan, he yuunasa.h putra "simon tva.m ki.m mayi priiyase? etadvaakya.m t.rtiiyavaara.m p.r.s.tavaan tasmaat pitaro du.hkhito bhuutvaa.akathayat he prabho bhavata.h kimapyagocara.m naasti tvayyaha.m priiye tad bhavaan jaanaati; tato yii"suravadat tarhi mama me.saga.na.m paalaya|


ya.h pitaa maa.m preritavaan mopi madarthe pramaa.na.m dadaati| tasya vaakya.m yu.smaabhi.h kadaapi na "sruta.m tasya ruupa nca na d.r.s.ta.m


he sarvvaantaryyaamin parame"svara, yihuudaa.h sevanapreritatvapadacyuta.h


tadaa pitara.h kathitavaan, vayamiva ye pavitram aatmaana.m praaptaaste.saa.m jalamajjana.m ki.m kopi ni.seddhu.m "saknoti?


ata.h svaanugrahakathaayaa.h pramaa.na.m datvaa tayo rhastai rbahulak.sa.nam adbhutakarmma ca praakaa"sayad ya.h prabhustasya kathaa ak.sobhena pracaaryya tau tatra bahudinaani samavaati.s.thetaa.m|


devataaprasaadabhak.sya.m raktabhak.sya.m galapii.danamaaritapraa.nibhak.sya.m vyabhicaarakarmma cemaani sarvvaa.ni yu.smaabhistyaajyaani; etatprayojaniiyaaj naavyatirekena yu.smaakam upari bhaaramanya.m na nyasitu.m pavitrasyaatmano.asmaaka nca ucitaj naanam abhavat|


tasmaat sarvve pavitre.naatmanaa paripuur.naa.h santa aatmaa yathaa vaacitavaan tadanusaare.naanyade"siiyaanaa.m bhaa.saa uktavanta.h|


ittha.m praarthanayaa yatra sthaane te sabhaayaam aasan tat sthaana.m praakampata; tata.h sarvve pavitre.naatmanaa paripuur.naa.h santa ii"svarasya kathaam ak.sobhe.na praacaarayan|


apara.m lak.sa.nairadbhutakarmmabhi rvividha"saktiprakaa"sena nijecchaata.h pavitrasyaatmano vibhaagena ca yad ii"svare.na pramaa.niik.rtam abhuut|


apara.m yasya samiipe sviiyaa sviiyaa kathaasmaabhi.h kathayitavyaa tasyaagocara.h ko.api praa.nii naasti tasya d.r.s.tau sarvvamevaanaav.rta.m prakaa"sita ncaaste|


tasyaa.h santaanaa.m"sca m.rtyunaa hani.syaami| tenaaham anta.hkara.naanaa.m manasaa ncaanusandhaanakaarii yu.smaakamekaikasmai ca svakriyaa.naa.m phala.m mayaa daatavyamiti sarvvaa.h samitayo j naasyanti|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos