Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 15:4 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

4 yiruu"saalamyupasthaaya preritaga.nena lokapraaciinaga.nena samaajena ca samupag.rhiitaa.h santa.h svairii"svaro yaani karmmaa.ni k.rtavaan te.saa.m sarvvav.rttaantaan te.saa.m samak.sam akathayan|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

4 यिरूशालम्युपस्थाय प्रेरितगणेन लोकप्राचीनगणेन समाजेन च समुपगृहीताः सन्तः स्वैरीश्वरो यानि कर्म्माणि कृतवान् तेषां सर्व्ववृत्तान्तान् तेषां समक्षम् अकथयन्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 যিৰূশালম্যুপস্থায প্ৰেৰিতগণেন লোকপ্ৰাচীনগণেন সমাজেন চ সমুপগৃহীতাঃ সন্তঃ স্ৱৈৰীশ্ৱৰো যানি কৰ্ম্মাণি কৃতৱান্ তেষাং সৰ্ৱ্ৱৱৃত্তান্তান্ তেষাং সমক্ষম্ অকথযন্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 যিরূশালম্যুপস্থায প্রেরিতগণেন লোকপ্রাচীনগণেন সমাজেন চ সমুপগৃহীতাঃ সন্তঃ স্ৱৈরীশ্ৱরো যানি কর্ম্মাণি কৃতৱান্ তেষাং সর্ৱ্ৱৱৃত্তান্তান্ তেষাং সমক্ষম্ অকথযন্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ယိရူၑာလမျုပသ္ထာယ ပြေရိတဂဏေန လောကပြာစီနဂဏေန သမာဇေန စ သမုပဂၖဟီတား သန္တး သွဲရီၑွရော ယာနိ ကရ္မ္မာဏိ ကၖတဝါန် တေၐာံ သရွွဝၖတ္တာန္တာန် တေၐာံ သမက္ၐမ် အကထယန်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 yirUzAlamyupasthAya prEritagaNEna lOkaprAcInagaNEna samAjEna ca samupagRhItAH santaH svairIzvarO yAni karmmANi kRtavAn tESAM sarvvavRttAntAn tESAM samakSam akathayan|

Ver Capítulo Copiar




प्रेरिता 15:4
20 Referencias Cruzadas  

yo yu.smaakamaatithya.m vidadhaati, sa mamaatithya.m vidadhaati, ya"sca mamaatithya.m vidadhaati, sa matprerakasyaatithya.m vidadhaati|


bar.nabbaa"saulayo rdvaaraa praaciinalokaanaa.m samiipa.m tat pre.sitavanta.h|


tatropasthaaya tannagarasthama.n.dalii.m sa.mg.rhya svaabhyaama ii"svaro yadyat karmmakarot tathaa yena prakaare.na bhinnade"siiyalokaan prati vi"svaasaruupadvaaram amocayad etaan sarvvav.rttaantaan taan j naapitavantau|


anantara.m bar.nabbaapaulaabhyaam ii"svaro bhinnade"siiyaanaa.m madhye yadyad aa"scaryyam adbhuta nca karmma k.rtavaan tadv.rttaanta.m tau svamukhaabhyaam avar.nayataa.m sabhaasthaa.h sarvve niiravaa.h santa.h "srutavanta.h|


paulabar.nabbau tai.h saha bahuun vicaaraan vivaadaa.m"sca k.rtavantau, tato ma.n.daliiyanokaa etasyaa.h kathaayaastattva.m j naatu.m yiruu"saalamnagarasthaan preritaan praaciinaa.m"sca prati paulabar.nabbaaprabh.rtiin katipayajanaan pre.sayitu.m ni"scaya.m k.rtavanta.h|


tata.h para.m preritaga.no lokapraaciinaga.na.h sarvvaa ma.n.dalii ca sve.saa.m madhye bar"sabbaa naamnaa vikhyaato manoniitau k.rtvaa paulabar.nabbaabhyaa.m saarddham aantiyakhiyaanagara.m prati pre.sa.nam ucita.m buddhvaa taabhyaa.m patra.m prai.sayan|


te ma.n.dalyaa preritaa.h santa.h phai.niikii"somironde"saabhyaa.m gatvaa bhinnade"siiyaanaa.m mana.hparivarttanasya vaarttayaa bhraat.r.naa.m paramaahlaadam ajanayan|


tata.h preritaa lokapraaciinaa"sca tasya vivecanaa.m karttu.m sabhaayaa.m sthitavanta.h|


tata.h para.m te nagare nagare bhramitvaa yiruu"saalamasthai.h preritai rlokapraaciinai"sca niruupita.m yad vyavasthaapatra.m tadanusaare.naacaritu.m lokebhyastad dattavanta.h|


pa"scaat sa aakhaayaade"sa.m gantu.m mati.m k.rtavaan, tadaa tatratya.h "si.syaga.no yathaa ta.m g.rhlaati tadartha.m bhraat.rga.nena samaa"svasya patre likhite sati, aapallaastatropasthita.h san anugrahe.na pratyayinaa.m bahuupakaaraan akarot,


asmaasu yiruu"saalamyupasthite.su tatrasthabhraat.rga.no.asmaan aahlaadena g.rhiitavaan|


anantara.m sa taan natvaa sviiyapracaara.nena bhinnade"siiyaan pratii"svaro yaani karmmaa.ni saadhitavaan tadiiyaa.m kathaam anukramaat kathitavaan|


bhinnade"sina aaj naagraahi.na.h karttu.m khrii.s.to vaakyena kriyayaa ca, aa"scaryyalak.sa.nai"scitrakriyaabhi.h pavitrasyaatmana.h prabhaavena ca yaani karmmaa.ni mayaa saadhitavaan,


aparam ii"svarasya mahimna.h prakaa"saartha.m khrii.s.to yathaa yu.smaan pratyag.rhlaat tathaa yu.smaakamapyeko jano.anyajana.m pratig.rhlaatu|


yaad.r"so.asmi taad.r"sa ii"svarasyaanugrahe.naivaasmi; apara.m maa.m prati tasyaanugraho ni.sphalo naabhavat, anyebhya.h sarvvebhyo mayaadhika.h "srama.h k.rta.h, kintu sa mayaa k.rtastannahi matsahakaari.ne"svarasyaanugrahe.naiva|


yata.h ii"svara.h khrii.s.tam adhi.s.thaaya jagato janaanaam aagaa.msi te.saam .r.namiva na ga.nayan svena saarddha.m taan sa.mhitavaan sandhivaarttaam asmaasu samarpitavaa.m"sca|


tasya sahaayaa vaya.m yu.smaan praarthayaamahe, ii"svarasyaanugraho yu.smaabhi rv.rthaa na g.rhyataa.m|


aari.s.taarkhanaamaa mama sahabandii bar.nabbaa bhaagineyo maarko yu.s.tanaamnaa vikhyaato yii"su"scaite chinnatvaco bhraataro yu.smaan namaskaara.m j naapayanti, te.saa.m madhye maarkamadhi yuuya.m puurvvam aaj naapitaa.h sa yadi yu.smatsamiipam upati.s.thet tarhi yu.smaabhi rg.rhyataa.m|


ya.h ka"scid yu.smatsannidhimaagacchan "sik.saamenaa.m naanayati sa yu.smaabhi.h svave"smani na g.rhyataa.m tava ma"ngala.m bhuuyaaditi vaagapi tasmai na kathyataa.m|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos