प्रेरिता 15:37 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script37 tena maarkanaamnaa vikhyaata.m yohana.m sa"ngina.m karttu.m bar.nabbaa matimakarot, Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari37 तेन मार्कनाम्ना विख्यातं योहनं सङ्गिनं कर्त्तुं बर्णब्बा मतिमकरोत्, Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script37 তেন মাৰ্কনাম্না ৱিখ্যাতং যোহনং সঙ্গিনং কৰ্ত্তুং বৰ্ণব্বা মতিমকৰোৎ, Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script37 তেন মার্কনাম্না ৱিখ্যাতং যোহনং সঙ্গিনং কর্ত্তুং বর্ণব্বা মতিমকরোৎ, Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script37 တေန မာရ္ကနာမ္နာ ဝိချာတံ ယောဟနံ သင်္ဂိနံ ကရ္တ္တုံ ဗရ္ဏဗ္ဗာ မတိမကရောတ်, Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script37 tEna mArkanAmnA vikhyAtaM yOhanaM sagginaM karttuM barNabbA matimakarOt, Ver Capítulo |
tadaa herod ii"svarasya sammaana.m naakarot; tasmaaddheto.h parame"svarasya duuto ha.thaat ta.m praaharat tenaiva sa kii.tai.h k.sii.na.h san praa.naan ajahaat| kintvii"svarasya kathaa de"sa.m vyaapya prabalaabhavat| tata.h para.m bar.nabbaa"saulau yasya karmma.no bhaara.m praapnutaa.m taabhyaa.m tasmin sampaadite sati maarkanaamnaa vikhyaato yo yohan ta.m sa"ngina.m k.rtvaa yiruu"saalamnagaraat pratyaagatau|