प्रेरिता 15:36 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script36 katipayadine.su gate.su paulo bar.nabbaam avadat aagacchaavaa.m ye.su nagare.svii"svarasya susa.mvaada.m pracaaritavantau taani sarvvanagaraa.ni punargatvaa bhraatara.h kiid.r"saa.h santiiti dra.s.tu.m taan saak.saat kurvva.h| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari36 कतिपयदिनेषु गतेषु पौलो बर्णब्बाम् अवदत् आगच्छावां येषु नगरेष्वीश्वरस्य सुसंवादं प्रचारितवन्तौ तानि सर्व्वनगराणि पुनर्गत्वा भ्रातरः कीदृशाः सन्तीति द्रष्टुं तान् साक्षात् कुर्व्वः। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script36 কতিপযদিনেষু গতেষু পৌলো বৰ্ণব্বাম্ অৱদৎ আগচ্ছাৱাং যেষু নগৰেষ্ৱীশ্ৱৰস্য সুসংৱাদং প্ৰচাৰিতৱন্তৌ তানি সৰ্ৱ্ৱনগৰাণি পুনৰ্গৎৱা ভ্ৰাতৰঃ কীদৃশাঃ সন্তীতি দ্ৰষ্টুং তান্ সাক্ষাৎ কুৰ্ৱ্ৱঃ| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script36 কতিপযদিনেষু গতেষু পৌলো বর্ণব্বাম্ অৱদৎ আগচ্ছাৱাং যেষু নগরেষ্ৱীশ্ৱরস্য সুসংৱাদং প্রচারিতৱন্তৌ তানি সর্ৱ্ৱনগরাণি পুনর্গৎৱা ভ্রাতরঃ কীদৃশাঃ সন্তীতি দ্রষ্টুং তান্ সাক্ষাৎ কুর্ৱ্ৱঃ| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script36 ကတိပယဒိနေၐု ဂတေၐု ပေါ်လော ဗရ္ဏဗ္ဗာမ် အဝဒတ် အာဂစ္ဆာဝါံ ယေၐု နဂရေၐွီၑွရသျ သုသံဝါဒံ ပြစာရိတဝန္တော် တာနိ သရွွနဂရာဏိ ပုနရ္ဂတွာ ဘြာတရး ကီဒၖၑား သန္တီတိ ဒြၐ္ဋုံ တာန် သာက္ၐာတ် ကုရွွး၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script36 katipayadinESu gatESu paulO barNabbAm avadat AgacchAvAM yESu nagarESvIzvarasya susaMvAdaM pracAritavantau tAni sarvvanagarANi punargatvA bhrAtaraH kIdRzAH santIti draSTuM tAn sAkSAt kurvvaH| Ver Capítulo |
yuuya.m saavadhaanaa bhuutvaa khrii.s.tasya susa.mvaadasyopayuktam aacaara.m kurudhva.m yato.aha.m yu.smaan upaagatya saak.saat kurvvan ki.m vaa duure ti.s.than yu.smaaka.m yaa.m vaarttaa.m "srotum icchaami seya.m yuuyam ekaatmaanasti.s.thatha, ekamanasaa susa.mvaadasambandhiiyavi"svaasasya pak.se yatadhve, vipak.sai"sca kenaapi prakaare.na na vyaakuliikriyadhva iti|