Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 15:29 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

29 ataeva tebhya.h sarvvebhya.h sve.su rak.site.su yuuya.m bhadra.m karmma kari.syatha| yu.smaaka.m ma"ngala.m bhuuyaat|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

29 अतएव तेभ्यः सर्व्वेभ्यः स्वेषु रक्षितेषु यूयं भद्रं कर्म्म करिष्यथ। युष्माकं मङ्गलं भूयात्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

29 অতএৱ তেভ্যঃ সৰ্ৱ্ৱেভ্যঃ স্ৱেষু ৰক্ষিতেষু যূযং ভদ্ৰং কৰ্ম্ম কৰিষ্যথ| যুষ্মাকং মঙ্গলং ভূযাৎ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

29 অতএৱ তেভ্যঃ সর্ৱ্ৱেভ্যঃ স্ৱেষু রক্ষিতেষু যূযং ভদ্রং কর্ম্ম করিষ্যথ| যুষ্মাকং মঙ্গলং ভূযাৎ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

29 အတဧဝ တေဘျး သရွွေဘျး သွေၐု ရက္ၐိတေၐု ယူယံ ဘဒြံ ကရ္မ္မ ကရိၐျထ၊ ယုၐ္မာကံ မင်္ဂလံ ဘူယာတ်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

29 ataEva tEbhyaH sarvvEbhyaH svESu rakSitESu yUyaM bhadraM karmma kariSyatha| yuSmAkaM maggalaM bhUyAt|

Ver Capítulo Copiar




प्रेरिता 15:29
20 Referencias Cruzadas  

tatonya.h kathayaamaasa, he prabho mayaapi bhavata.h pa"scaad ga.msyate, kintu puurvva.m mama nive"sanasya parijanaanaam anumati.m grahiitum ahamaadi"syai bhavataa|


devataaprasaadaa"sucibhak.sya.m vyabhicaarakarmma ka.n.thasampii.danamaaritapraa.nibhak.sya.m raktabhak.sya nca etaani parityaktu.m likhaama.h|


yiruu"saalami aagaamyutsavapaalanaartha.m mayaa gamaniiya.m; pa"scaad ii"svarecchaayaa.m jaataayaa.m yu.smaaka.m samiipa.m pratyaagami.syaami| tata.h para.m sa tai rvis.r.s.ta.h san jalapathena iphi.sanagaraat prasthitavaan|


bhinnade"siiyaanaa.m vi"svaasilokaanaa.m nika.te vaya.m patra.m likhitvettha.m sthiriik.rtavanta.h, devaprasaadabhojana.m rakta.m galapii.danamaaritapraa.nibhojana.m vyabhicaara"scaitebhya.h svarak.sa.navyatireke.na te.saamanyavidhipaalana.m kara.niiya.m na|


tathaapi manu.syasyaasya vadhaartha.m yihuudiiyaa ghaatakaaiva sajjitaa etaa.m vaarttaa.m "srutvaa tatk.sa.naat tava samiipamena.m pre.sitavaan asyaapavaadakaa.m"sca tava samiipa.m gatvaapavaditum aaj naapayam| bhavata.h ku"sala.m bhuuyaat|


yadaa ca yu.smanmadhye.ava.artte tadaa mamaarthaabhaave jaate yu.smaaka.m ko.api mayaa na pii.dita.h; yato mama so.arthaabhaavo maakidaniyaade"saad aagatai bhraat.rbhi nyavaaryyata, itthamaha.m kkaapi vi.saye yathaa yu.smaasu bhaaro na bhavaami tathaa mayaatmarak.saa k.rtaa karttavyaa ca|


he bhraatara.h, "se.se vadaami yuuyam aanandata siddhaa bhavata paraspara.m prabodhayata, ekamanaso bhavata pra.nayabhaavam aacarata| prema"saantyoraakara ii"svaro yu.smaaka.m sahaayo bhuuyaat|


kasyaapi muurddhi hastaapar.na.m tvarayaa maakaar.sii.h| parapaapaanaa ncaa.m"sii maa bhava| sva.m "suci.m rak.sa|


kle"sakaale pit.rhiinaanaa.m vidhavaanaa nca yad avek.sa.na.m sa.msaaraacca ni.skala"nkena yad aatmarak.sa.na.m tadeva piturii"svarasya saak.saat "suci rnirmmalaa ca bhakti.h|


he priyabaalakaa.h, yuuya.m devamuurttibhya.h svaan rak.sata| aamen|


apara nca yu.smaan skhalanaad rak.situm ullaasena sviiyatejasa.h saak.saat nirddo.saan sthaapayitu nca samartho


tathaapi tava viruddha.m mama ki ncid vaktavya.m yato devaprasaadaadanaaya paradaaragamanaaya cesraayela.h santaanaanaa.m sammukha unmaatha.m sthaapayitu.m baalaak yenaa"sik.syata tasya biliyama.h "sik.saavalambinastava kecit janaastatra santi|


tathaapi tava viruddha.m mayaa ki ncid vaktavya.m yato yaa ii.sebalnaamikaa yo.sit svaa.m bhavi.syadvaadinii.m manyate ve"syaagamanaaya devaprasaadaa"sanaaya ca mama daasaan "sik.sayati bhraamayati ca saa tvayaa na nivaaryyate|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos