Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 15:28 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

28 devataaprasaadabhak.sya.m raktabhak.sya.m galapii.danamaaritapraa.nibhak.sya.m vyabhicaarakarmma cemaani sarvvaa.ni yu.smaabhistyaajyaani; etatprayojaniiyaaj naavyatirekena yu.smaakam upari bhaaramanya.m na nyasitu.m pavitrasyaatmano.asmaaka nca ucitaj naanam abhavat|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

28 देवताप्रसादभक्ष्यं रक्तभक्ष्यं गलपीडनमारितप्राणिभक्ष्यं व्यभिचारकर्म्म चेमानि सर्व्वाणि युष्माभिस्त्याज्यानि; एतत्प्रयोजनीयाज्ञाव्यतिरेकेन युष्माकम् उपरि भारमन्यं न न्यसितुं पवित्रस्यात्मनोऽस्माकञ्च उचितज्ञानम् अभवत्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

28 দেৱতাপ্ৰসাদভক্ষ্যং ৰক্তভক্ষ্যং গলপীডনমাৰিতপ্ৰাণিভক্ষ্যং ৱ্যভিচাৰকৰ্ম্ম চেমানি সৰ্ৱ্ৱাণি যুষ্মাভিস্ত্যাজ্যানি; এতৎপ্ৰযোজনীযাজ্ঞাৱ্যতিৰেকেন যুষ্মাকম্ উপৰি ভাৰমন্যং ন ন্যসিতুং পৱিত্ৰস্যাত্মনোঽস্মাকঞ্চ উচিতজ্ঞানম্ অভৱৎ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

28 দেৱতাপ্রসাদভক্ষ্যং রক্তভক্ষ্যং গলপীডনমারিতপ্রাণিভক্ষ্যং ৱ্যভিচারকর্ম্ম চেমানি সর্ৱ্ৱাণি যুষ্মাভিস্ত্যাজ্যানি; এতৎপ্রযোজনীযাজ্ঞাৱ্যতিরেকেন যুষ্মাকম্ উপরি ভারমন্যং ন ন্যসিতুং পৱিত্রস্যাত্মনোঽস্মাকঞ্চ উচিতজ্ঞানম্ অভৱৎ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

28 ဒေဝတာပြသာဒဘက္ၐျံ ရက္တဘက္ၐျံ ဂလပီဍနမာရိတပြာဏိဘက္ၐျံ ဝျဘိစာရကရ္မ္မ စေမာနိ သရွွာဏိ ယုၐ္မာဘိသ္တျာဇျာနိ; ဧတတ္ပြယောဇနီယာဇ္ဉာဝျတိရေကေန ယုၐ္မာကမ် ဥပရိ ဘာရမနျံ န နျသိတုံ ပဝိတြသျာတ္မနော'သ္မာကဉ္စ ဥစိတဇ္ဉာနမ် အဘဝတ်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

28 dEvatAprasAdabhakSyaM raktabhakSyaM galapIPanamAritaprANibhakSyaM vyabhicArakarmma cEmAni sarvvANi yuSmAbhistyAjyAni; EtatprayOjanIyAjnjAvyatirEkEna yuSmAkam upari bhAramanyaM na nyasituM pavitrasyAtmanO'smAkanjca ucitajnjAnam abhavat|

Ver Capítulo Copiar




प्रेरिता 15:28
14 Referencias Cruzadas  

yato mama yugam anaayaasa.m mama bhaara"sca laghu.h|


te durvvahaan gurutaraan bhaaraan badvvaa manu.syaa.naa.m skandhepari samarpayanti, kintu svayama"ngulyaikayaapi na caalayanti|


kintu satyamaya aatmaa yadaa samaagami.syati tadaa sarvva.m satya.m yu.smaan ne.syati, sa svata.h kimapi na vadi.syati kintu yacchro.syati tadeva kathayitvaa bhaavikaaryya.m yu.smaan j naapayi.syati|


ataeva mama nivedanamida.m bhinnade"siiyalokaanaa.m madhye ye janaa ii"svara.m prati paraavarttanta te.saamupari anya.m kamapi bhaara.m na nyasya


tatkaara.naad vayam ekamantra.naa.h santa.h sabhaayaa.m sthitvaa prabho ryii"sukhrii.s.tasya naamanimitta.m m.rtyumukhagataabhyaamasmaaka.m


antaryyaamii"svaro yathaasmabhya.m tathaa bhinnade"siiyebhya.h pavitramaatmaana.m pradaaya vi"svaasena te.saam anta.hkara.naani pavitraa.ni k.rtvaa


tata.h para.m te nagare nagare bhramitvaa yiruu"saalamasthai.h preritai rlokapraaciinai"sca niruupita.m yad vyavasthaapatra.m tadanusaare.naacaritu.m lokebhyastad dattavanta.h|


etasmin vayamapi saak.si.na aasmahe, tat kevala.m nahi, ii"svara aaj naagraahibhyo ya.m pavitram aatmana.m dattavaan sopi saak.syasti|


ya.h ka"scid aatmaanam ii"svariiyaade"savaktaaram aatmanaavi.s.ta.m vaa manyate sa yu.smaan prati mayaa yad yat likhyate tatprabhunaaj naapitam iityurarii karotu|


aparam ak.rtavivaahaan janaan prati prabho.h ko.apyaade"so mayaa na labdha.h kintu prabhoranukampayaa vi"svaasyo bhuuto.aha.m yad bhadra.m manye tad vadaami|


tathaaca saa yadi ni.spatikaa ti.s.thati tarhi tasyaa.h k.sema.m bhavi.syatiiti mama bhaava.h| aparam ii"svarasyaatmaa mamaapyanta rvidyata iti mayaa budhyate|


ato heto rya.h ka"scid vaakyametanna g.rhlaati sa manu.syam avajaanaatiiti nahi yena svakiiyaatmaa yu.smadantare samarpitastam ii"svaram evaavajaanaati|


tatastai rvi.sayaiste yanna svaan kintvasmaan upakurvvantyetat te.saa.m nika.te praakaa"syata| yaa.m"sca taan vi.sayaan divyaduutaa apyavanata"siraso niriik.situm abhila.santi te vi.sayaa.h saamprata.m svargaat pre.sitasya pavitrasyaatmana.h sahaayyaad yu.smatsamiipe susa.mvaadapracaarayit.rbhi.h praakaa"syanta|


aparam ava"si.s.taan thuyaatiirasthalokaan arthato yaavantastaa.m "sik.saa.m na dhaarayanti ye ca kai"scit "sayataanasya gambhiiraarthaa ucyante taan ye naavagatavantastaanaha.m vadaami yu.smaasu kamapyapara.m bhaara.m naaropayi.syaami;


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos