Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 15:24 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

24 vi"se.sato.asmaakam aaj naam apraapyaapi kiyanto janaa asmaaka.m madhyaad gatvaa tvakchedo muusaavyavasthaa ca paalayitavyaaviti yu.smaan "sik.sayitvaa yu.smaaka.m manasaamasthairyya.m k.rtvaa yu.smaan sasandehaan akurvvan etaa.m kathaa.m vayam a"s.rnma|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

24 विशेषतोऽस्माकम् आज्ञाम् अप्राप्यापि कियन्तो जना अस्माकं मध्याद् गत्वा त्वक्छेदो मूसाव्यवस्था च पालयितव्याविति युष्मान् शिक्षयित्वा युष्माकं मनसामस्थैर्य्यं कृत्वा युष्मान् ससन्देहान् अकुर्व्वन् एतां कथां वयम् अशृन्म।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 ৱিশেষতোঽস্মাকম্ আজ্ঞাম্ অপ্ৰাপ্যাপি কিযন্তো জনা অস্মাকং মধ্যাদ্ গৎৱা ৎৱক্ছেদো মূসাৱ্যৱস্থা চ পালযিতৱ্যাৱিতি যুষ্মান্ শিক্ষযিৎৱা যুষ্মাকং মনসামস্থৈৰ্য্যং কৃৎৱা যুষ্মান্ সসন্দেহান্ অকুৰ্ৱ্ৱন্ এতাং কথাং ৱযম্ অশৃন্ম|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 ৱিশেষতোঽস্মাকম্ আজ্ঞাম্ অপ্রাপ্যাপি কিযন্তো জনা অস্মাকং মধ্যাদ্ গৎৱা ৎৱক্ছেদো মূসাৱ্যৱস্থা চ পালযিতৱ্যাৱিতি যুষ্মান্ শিক্ষযিৎৱা যুষ্মাকং মনসামস্থৈর্য্যং কৃৎৱা যুষ্মান্ সসন্দেহান্ অকুর্ৱ্ৱন্ এতাং কথাং ৱযম্ অশৃন্ম|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 ဝိၑေၐတော'သ္မာကမ် အာဇ္ဉာမ် အပြာပျာပိ ကိယန္တော ဇနာ အသ္မာကံ မဓျာဒ် ဂတွာ တွက္ဆေဒေါ မူသာဝျဝသ္ထာ စ ပါလယိတဝျာဝိတိ ယုၐ္မာန် ၑိက္ၐယိတွာ ယုၐ္မာကံ မနသာမသ္ထဲရျျံ ကၖတွာ ယုၐ္မာန် သသန္ဒေဟာန် အကုရွွန် ဧတာံ ကထာံ ဝယမ် အၑၖန္မ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 vizESatO'smAkam AjnjAm aprApyApi kiyantO janA asmAkaM madhyAd gatvA tvakchEdO mUsAvyavasthA ca pAlayitavyAviti yuSmAn zikSayitvA yuSmAkaM manasAmasthairyyaM kRtvA yuSmAn sasandEhAn akurvvan EtAM kathAM vayam azRnma|

Ver Capítulo Copiar




प्रेरिता 15:24
12 Referencias Cruzadas  

yihuudaade"saat kiyanto janaa aagatya bhraat.rga.namittha.m "sik.sitavanto muusaavyavasthayaa yadi yu.smaaka.m tvakchedo na bhavati tarhi yuuya.m paritraa.na.m praaptu.m na "sak.syatha|


so.anyasusa.mvaada.h susa.mvaado nahi kintu kecit maanavaa yu.smaan ca ncaliikurvvanti khrii.s.tiiyasusa.mvaadasya viparyyaya.m karttu.m ce.s.tante ca|


yu.smaaka.m mati rvikaara.m na gami.syatiityaha.m yu.smaanadhi prabhunaa"sa.mse; kintu yo yu.smaan vicaaralayati sa ya.h ka"scid bhavet samucita.m da.n.da.m praapsyati|


ye janaa yu.smaaka.m caa ncalya.m janayanti te.saa.m chedanameva mayaabhila.syate|


yu.smaaka.m yaavanto lokaa vyavasthayaa sapu.nyiibhavitu.m ce.s.tante te sarvve khrii.s.taad bhra.s.taa anugrahaat patitaa"sca|


tvametaani smaarayan te yathaa ni.sphala.m "srot.r.naa.m bhra.m"sajanaka.m vaagyuddha.m na kuryyastathaa prabho.h samak.sa.m d.r.dha.m viniiyaadi"sa|


te .asmanmadhyaan nirgatavanta.h kintvasmadiiyaa naasan yadyasmadiiyaa abhavi.syan tarhyasmatsa"nge .asthaasyan, kintu sarvve .asmadiiyaa na santyetasya prakaa"sa aava"syaka aasiit|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos