Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 15:10 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

10 ataevaasmaaka.m puurvvapuru.saa vaya nca svaya.m yadyugasya bhaara.m so.dhu.m na "saktaa.h samprati ta.m "si.syaga.nasya skandhe.su nyasitu.m kuta ii"svarasya pariik.saa.m kari.syatha?

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

10 अतएवास्माकं पूर्व्वपुरुषा वयञ्च स्वयं यद्युगस्य भारं सोढुं न शक्ताः सम्प्रति तं शिष्यगणस्य स्कन्धेषु न्यसितुं कुत ईश्वरस्य परीक्षां करिष्यथ?

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 অতএৱাস্মাকং পূৰ্ৱ্ৱপুৰুষা ৱযঞ্চ স্ৱযং যদ্যুগস্য ভাৰং সোঢুং ন শক্তাঃ সম্প্ৰতি তং শিষ্যগণস্য স্কন্ধেষু ন্যসিতুং কুত ঈশ্ৱৰস্য পৰীক্ষাং কৰিষ্যথ?

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 অতএৱাস্মাকং পূর্ৱ্ৱপুরুষা ৱযঞ্চ স্ৱযং যদ্যুগস্য ভারং সোঢুং ন শক্তাঃ সম্প্রতি তং শিষ্যগণস্য স্কন্ধেষু ন্যসিতুং কুত ঈশ্ৱরস্য পরীক্ষাং করিষ্যথ?

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 အတဧဝါသ္မာကံ ပူရွွပုရုၐာ ဝယဉ္စ သွယံ ယဒျုဂသျ ဘာရံ သောဎုံ န ၑက္တား သမ္ပြတိ တံ ၑိၐျဂဏသျ သ္ကန္ဓေၐု နျသိတုံ ကုတ ဤၑွရသျ ပရီက္ၐာံ ကရိၐျထ?

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 ataEvAsmAkaM pUrvvapuruSA vayanjca svayaM yadyugasya bhAraM sOPhuM na zaktAH samprati taM ziSyagaNasya skandhESu nyasituM kuta Izvarasya parIkSAM kariSyatha?

Ver Capítulo Copiar




प्रेरिता 15:10
11 Referencias Cruzadas  

te durvvahaan gurutaraan bhaaraan badvvaa manu.syaa.naa.m skandhepari samarpayanti, kintu svayama"ngulyaikayaapi na caalayanti|


tadaanii.m yii"sustasmai kathitavaan etadapi likhitamaaste, "tva.m nijaprabhu.m parame"svara.m maa pariik.sasva|"


tata.h pitarokathayat yuvaa.m katha.m parame"svarasyaatmaana.m pariik.situm ekamantra.naavabhavataa.m? pa"sya ye tava pati.m "sma"saane sthaapitavantaste dvaarasya samiipe samupati.s.thanti tvaamapi bahirne.syanti|


idaaniim ii"svara.m j naatvaa yadi ve"svare.na j naataa yuuya.m katha.m punastaani viphalaani tucchaani caak.saraa.ni prati paraavarttitu.m "saknutha? yuuya.m ki.m punaste.saa.m daasaa bhavitumicchatha?


khrii.s.to.asmabhya.m yat svaatantrya.m dattavaan yuuya.m tatra sthiraasti.s.thata daasatvayugena puna rna nibadhyadhva.m|


yu.smaaka.m pitarastatra matpariik.saam akurvvata| kurvvadbhi rme.anusandhaana.m tairad.r"syanta matkriyaa.h| catvaari.m"satsamaa yaavat kruddhvaahantu tadanvaye|


tacca duu.sya.m varttamaanasamayasya d.r.s.taanta.h, yato heto.h saamprata.m sa.m"sodhanakaala.m yaavad yanniruupita.m tadanusaaraat sevaakaari.no maanasikasiddhikara.ne.asamarthaabhi.h


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos