प्रेरिता 14:7 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script7 tatsamiipasthade"sa nca gatvaa tatra susa.mvaada.m pracaarayataa.m| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari7 तत्समीपस्थदेशञ्च गत्वा तत्र सुसंवादं प्रचारयतां। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script7 তৎসমীপস্থদেশঞ্চ গৎৱা তত্ৰ সুসংৱাদং প্ৰচাৰযতাং| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script7 তৎসমীপস্থদেশঞ্চ গৎৱা তত্র সুসংৱাদং প্রচারযতাং| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script7 တတ္သမီပသ္ထဒေၑဉ္စ ဂတွာ တတြ သုသံဝါဒံ ပြစာရယတာံ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script7 tatsamIpasthadEzanjca gatvA tatra susaMvAdaM pracArayatAM| Ver Capítulo |
he mahecchaa.h kuta etaad.r"sa.m karmma kurutha? aavaamapi yu.smaad.r"sau sukhadu.hkhabhoginau manu.syau, yuyam etaa.h sarvvaa v.rthaakalpanaa.h parityajya yathaa gaga.navasundharaajalanidhiinaa.m tanmadhyasthaanaa.m sarvve.saa nca sra.s.taaramamaram ii"svara.m prati paraavarttadhve tadartham aavaa.m yu.smaaka.m sannidhau susa.mvaada.m pracaarayaava.h|