Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 14:3 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

3 ata.h svaanugrahakathaayaa.h pramaa.na.m datvaa tayo rhastai rbahulak.sa.nam adbhutakarmma ca praakaa"sayad ya.h prabhustasya kathaa ak.sobhena pracaaryya tau tatra bahudinaani samavaati.s.thetaa.m|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

3 अतः स्वानुग्रहकथायाः प्रमाणं दत्वा तयो र्हस्तै र्बहुलक्षणम् अद्भुतकर्म्म च प्राकाशयद् यः प्रभुस्तस्य कथा अक्षोभेन प्रचार्य्य तौ तत्र बहुदिनानि समवातिष्ठेतां।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 অতঃ স্ৱানুগ্ৰহকথাযাঃ প্ৰমাণং দৎৱা তযো ৰ্হস্তৈ ৰ্বহুলক্ষণম্ অদ্ভুতকৰ্ম্ম চ প্ৰাকাশযদ্ যঃ প্ৰভুস্তস্য কথা অক্ষোভেন প্ৰচাৰ্য্য তৌ তত্ৰ বহুদিনানি সমৱাতিষ্ঠেতাং|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 অতঃ স্ৱানুগ্রহকথাযাঃ প্রমাণং দৎৱা তযো র্হস্তৈ র্বহুলক্ষণম্ অদ্ভুতকর্ম্ম চ প্রাকাশযদ্ যঃ প্রভুস্তস্য কথা অক্ষোভেন প্রচার্য্য তৌ তত্র বহুদিনানি সমৱাতিষ্ঠেতাং|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 အတး သွာနုဂြဟကထာယား ပြမာဏံ ဒတွာ တယော ရှသ္တဲ ရ္ဗဟုလက္ၐဏမ် အဒ္ဘုတကရ္မ္မ စ ပြာကာၑယဒ် ယး ပြဘုသ္တသျ ကထာ အက္ၐောဘေန ပြစာရျျ တော် တတြ ဗဟုဒိနာနိ သမဝါတိၐ္ဌေတာံ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 ataH svAnugrahakathAyAH pramANaM datvA tayO rhastai rbahulakSaNam adbhutakarmma ca prAkAzayad yaH prabhustasya kathA akSObhEna pracAryya tau tatra bahudinAni samavAtiSThEtAM|

Ver Capítulo Copiar




प्रेरिता 14:3
17 Referencias Cruzadas  

tataste prasthaaya sarvvatra susa.mvaadiiyakathaa.m pracaarayitumaarebhire prabhustu te.saa.m sahaaya.h san prakaa"sitaa"scaryyakriyaabhistaa.m kathaa.m pramaa.navatii.m cakaara| iti|


tadaa yii"surakathayad aa"scaryya.m karmma citra.m cihna.m ca na d.r.s.taa yuuya.m na pratye.syatha|


tata.h pauैlabar.nabbaavak.sobhau kathitavantau prathama.m yu.smaaka.m sannidhaavii"svariiyakathaayaa.h pracaara.nam ucitamaasiit kintu.m tadagraahyatvakara.nena yuuya.m svaan anantaayu.so.ayogyaan dar"sayatha, etatkaara.naad vayam anyade"siiyalokaanaa.m samiipa.m gacchaama.h|


ato he israayelva.m"siiyalokaa.h sarvve kathaayaametasyaam mano nidhaddhva.m naasaratiiyo yii"surii"svarasya manoniita.h pumaan etad ii"svarastatk.rtairaa"scaryyaadbhutakarmmabhi rlak.sa.nai"sca yu.smaaka.m saak.saadeva pratipaaditavaan iti yuuya.m jaaniitha|


tathaapi ta.m kle"samaha.m t.r.naaya na manye; ii"svarasyaanugrahavi.sayakasya susa.mvaadasya pramaa.na.m daatu.m, prabho ryii"so.h sakaa"saada yasyaa.h sevaayaa.h bhaara.m praapnava.m taa.m sevaa.m saadhayitu.m saananda.m svamaarga.m samaapayituु nca nijapraa.naanapi priyaan na manye|


idaanii.m he bhraataro yu.smaaka.m ni.s.thaa.m janayitu.m pavitriik.rtalokaanaa.m madhye.adhikaara nca daatu.m samartho ya ii"svarastasyaanugrahasya yo vaada"sca tayorubhayo ryu.smaan samaarpayam|


ittha.m praarthanayaa yatra sthaane te sabhaayaam aasan tat sthaana.m praakampata; tata.h sarvve pavitre.naatmanaa paripuur.naa.h santa ii"svarasya kathaam ak.sobhe.na praacaarayan|


etasmin vayamapi saak.si.na aasmahe, tat kevala.m nahi, ii"svara aaj naagraahibhyo ya.m pavitram aatmana.m dattavaan sopi saak.syasti|


yata.h khrii.s.tasya susa.mvaado mama lajjaaspada.m nahi sa ii"svarasya "saktisvaruupa.h san aa yihuudiiyebhyo .anyajaatiiyaan yaavat sarvvajaatiiyaanaa.m madhye ya.h ka"scid tatra vi"svasiti tasyaiva traa.na.m janayati|


apara.m yu.smaabhi ryathaa"sraavi tathaa puurvva.m philipiinagare kli.s.taa ninditaa"sca santo.api vayam ii"svaraad utsaaha.m labdhvaa bahuyatnena yu.smaan ii"svarasya susa.mvaadam abodhayaama|


apara.m lak.sa.nairadbhutakarmmabhi rvividha"saktiprakaa"sena nijecchaata.h pavitrasyaatmano vibhaagena ca yad ii"svare.na pramaa.niik.rtam abhuut|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos