Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 13:52 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

52 tata.h "si.syaga.na aanandena pavitre.naatmanaa ca paripuur.nobhavat|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

52 ततः शिष्यगण आनन्देन पवित्रेणात्मना च परिपूर्णोभवत्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

52 ততঃ শিষ্যগণ আনন্দেন পৱিত্ৰেণাত্মনা চ পৰিপূৰ্ণোভৱৎ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

52 ততঃ শিষ্যগণ আনন্দেন পৱিত্রেণাত্মনা চ পরিপূর্ণোভৱৎ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

52 တတး ၑိၐျဂဏ အာနန္ဒေန ပဝိတြေဏာတ္မနာ စ ပရိပူရ္ဏောဘဝတ်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

52 tataH ziSyagaNa AnandEna pavitrENAtmanA ca paripUrNObhavat|

Ver Capítulo Copiar




प्रेरिता 13:52
18 Referencias Cruzadas  

tadaa aanandata, tathaa bh.r"sa.m hlaadadhva nca, yata.h svarge bhuuyaa.msi phalaani lapsyadhve; te yu.smaaka.m puraatanaan bhavi.syadvaadino.api taad.rg ataa.dayan|


tasmaat "si.syaa ekaika"sa.h svasva"saktyanusaarato yihuudiiyade"sanivaasinaa.m bhrat.r.naa.m dinayaapanaartha.m dhana.m pre.sayitu.m ni"scitya


tasmaat sarvve pavitre.naatmanaa paripuur.naa.h santa aatmaa yathaa vaacitavaan tadanusaare.naanyade"siiyaanaa.m bhaa.saa uktavanta.h|


sarvva ekacittiibhuuya dine dine mandire santi.s.thamaanaa g.rhe g.rhe ca puupaanabha njanta ii"svarasya dhanyavaada.m kurvvanto lokai.h samaad.rtaa.h paramaanandena saralaanta.hkara.nena bhojana.m paana ncakurvvan|


ittha.m praarthanayaa yatra sthaane te sabhaayaam aasan tat sthaana.m praakampata; tata.h sarvve pavitre.naatmanaa paripuur.naa.h santa ii"svarasya kathaam ak.sobhe.na praacaarayan|


kintu tasya naamaartha.m vaya.m lajjaabhogasya yogyatvena ga.nitaa ityatra te saanandaa.h santa.h sabhaasthaanaa.m saak.saad agacchan|


bhak.sya.m peya nce"svararaajyasya saaro nahi, kintu pu.nya.m "saanti"sca pavitre.naatmanaa jaata aananda"sca|


ataeva yuuya.m pavitrasyaatmana.h prabhaavaad yat sampuur.naa.m pratyaa"saa.m lapsyadhve tadartha.m tatpratyaa"saajanaka ii"svara.h pratyayena yu.smaan "saantyaanandaabhyaa.m sampuur.naan karotu|


tat kevala.m nahi kintu kle"sabhoge.apyaanandaamo yata.h kle"saaाd dhairyya.m jaayata iti vaya.m jaaniima.h,


vastuto bahukle"sapariik.saasamaye te.saa.m mahaanando.atiivadiinataa ca vadaanyataayaa.h pracuraphalam aphalayataa.m|


ki nca premaananda.h "saanti"scirasahi.s.nutaa hitai.sitaa bhadratva.m vi"svaasyataa titik.saa


yuuyamapi bahukle"sabhogena pavitre.naatmanaa dattenaanandena ca vaakya.m g.rhiitvaasmaaka.m prabho"scaanugaamino.abhavata|


he mama bhraatara.h, yuuya.m yadaa bahuvidhapariik.saa.su nipatata tadaa tat puur.naanandasya kaara.na.m manyadhva.m|


kintu khrii.s.tena kle"saanaa.m sahabhaagitvaad aanandata tena tasya prataapaprakaa"se.apyaananandena praphullaa bhavi.syatha|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos