Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 13:50 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

50 kintu yihuudiiyaa nagarasya pradhaanapuru.saan sammaanyaa.h kathipayaa bhaktaa yo.sita"sca kuprav.rtti.m graahayitvaa paulabar.nabbau taa.dayitvaa tasmaat prade"saad duuriik.rtavanta.h|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

50 किन्तु यिहूदीया नगरस्य प्रधानपुरुषान् सम्मान्याः कथिपया भक्ता योषितश्च कुप्रवृत्तिं ग्राहयित्वा पौलबर्णब्बौ ताडयित्वा तस्मात् प्रदेशाद् दूरीकृतवन्तः।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

50 কিন্তু যিহূদীযা নগৰস্য প্ৰধানপুৰুষান্ সম্মান্যাঃ কথিপযা ভক্তা যোষিতশ্চ কুপ্ৰৱৃত্তিং গ্ৰাহযিৎৱা পৌলবৰ্ণব্বৌ তাডযিৎৱা তস্মাৎ প্ৰদেশাদ্ দূৰীকৃতৱন্তঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

50 কিন্তু যিহূদীযা নগরস্য প্রধানপুরুষান্ সম্মান্যাঃ কথিপযা ভক্তা যোষিতশ্চ কুপ্রৱৃত্তিং গ্রাহযিৎৱা পৌলবর্ণব্বৌ তাডযিৎৱা তস্মাৎ প্রদেশাদ্ দূরীকৃতৱন্তঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

50 ကိန္တု ယိဟူဒီယာ နဂရသျ ပြဓာနပုရုၐာန် သမ္မာနျား ကထိပယာ ဘက္တာ ယောၐိတၑ္စ ကုပြဝၖတ္တိံ ဂြာဟယိတွာ ပေါ်လဗရ္ဏဗ္ဗော် တာဍယိတွာ တသ္မာတ် ပြဒေၑာဒ် ဒူရီကၖတဝန္တး၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

50 kintu yihUdIyA nagarasya pradhAnapuruSAn sammAnyAH kathipayA bhaktA yOSitazca kupravRttiM grAhayitvA paulabarNabbau tAPayitvA tasmAt pradEzAd dUrIkRtavantaH|

Ver Capítulo Copiar




प्रेरिता 13:50
31 Referencias Cruzadas  

tai ryadaa yuuyamekapure taa.di.syadhve, tadaa yuuyamanyapura.m palaayadhva.m yu.smaanaha.m tathya.m vacmi yaavanmanujasuto naiti taavad israayelde"siiyasarvvanagarabhrama.na.m samaapayitu.m na "sak.syatha|


ii"svararaajyaapek.syarimathiiyayuu.saphanaamaa maanyamantrii sametya piilaatasavidha.m nirbhayo gatvaa yii"sordeha.m yayaace|


tataste svasiimaato bahirgantu.m yii"su.m vinetumaarebhire|


sabhaayaa bha"nge sati bahavo yihuudiiyalokaa yihuudiiyamatagraahi.no bhaktalokaa"sca bar.nabbaapaulayo.h pa"scaad aagacchan, tena tau tai.h saha naanaakathaa.h kathayitve"svaraanugrahaa"sraye sthaatu.m taan praavarttayataa.m|


kintu yihuudiiyalokaa jananivaha.m vilokya iir.syayaa paripuur.naa.h santo vipariitakathaakathanene"svaranindayaa ca paulenoktaa.m kathaa.m kha.n.dayitu.m ce.s.titavanta.h|


aantiyakhiyaa-ikaniyanagaraabhyaa.m katipayayihuudiiyalokaa aagatya lokaan praavarttayanta tasmaat tai paula.m prastarairaaghnan tena sa m.rta iti vij naaya nagarasya bahistam aak.r.sya niitavanta.h|


kintu vi"svaasahiinaa yihuudiiyaa anyade"siiyalokaan kuprav.rtti.m graahayitvaa bhraat.rga.na.m prati te.saa.m vaira.m janitavanta.h|


kintu kiyanto lokaa yihuudiiyaanaa.m sapak.saa.h kiyanto lokaa.h preritaanaa.m sapak.saa jaataa.h, ato naagarikajananivahamadhye bhinnavaakyatvam abhavat|


anyade"siiyaa yihuudiiyaaste.saam adhipataya"sca dauraatmya.m kutvaa tau prastarairaahantum udyataa.h|


tata.h thuyaatiiraanagariiyaa dhuu.saraambaravikraayi.nii ludiyaanaamikaa yaa ii"svarasevikaa yo.sit "srotrii.naa.m madhya aasiit tayaa pauloktavaakyaani yad g.rhyante tadartha.m prabhustasyaa manodvaara.m muktavaan|


tasmaad aneke yihuudiiyaa anyade"siiyaanaa.m maanyaa striya.h puru.saa"scaaneke vya"svasan|


kintu birayaanagare paulene"svariiyaa kathaa pracaaryyata iti thi.salaniikiisthaa yihuudiiyaa j naatvaa tatsthaanamapyaagatya lokaanaa.m kuprav.rttim ajanayan|


tata.h sa bhajanabhavane yaan yihuudiiyaan bhaktalokaa.m"sca ha.t.te ca yaan apa"syat tai.h saha pratidina.m vicaaritavaan|


tasmaat te.saa.m katipayajanaa anyade"siiyaa bahavo bhaktalokaa bahya.h pradhaananaaryya"sca vi"svasya paulasiilayo.h pa"scaadgaamino jaataa.h|


sa tasmaat prasthaaya bhajanabhavanasamiipasthasya yustanaamna ii"svarabhaktasya bhinnade"siiyasya nive"sana.m praavi"sat|


tasmin samaye p.rthiviisthasarvvade"sebhyo yihuudiiyamataavalambino bhaktalokaa yiruu"saalami praavasan;


te.su saptasu dine.su samaaptakalpe.su aa"siyaade"sanivaasino yihuudiiyaasta.m madhyemandira.m vilokya jananivahasya mana.hsu kuprav.rtti.m janayitvaa ta.m dh.rtvaa


dinatrayaat para.m paulastadde"sasthaan pradhaanayihuudina aahuutavaan tataste.su samupasthite.su sa kathitavaan, he bhraat.rga.na nijalokaanaa.m puurvvapuru.saa.naa.m vaa riite rvipariita.m ki ncana karmmaaha.m naakarava.m tathaapi yiruu"saalamanivaasino lokaa maa.m bandi.m k.rtvaa romilokaanaa.m haste.su samarpitavanta.h|


te lokaanaa.m lokapraaciinaanaam adhyaapakaanaa nca prav.rtti.m janayitvaa stiphaanasya sannidhim aagatya ta.m dh.rtvaa mahaasabhaamadhyam aanayan|


tasya hatyaakara.na.m "saulopi samamanyata| tasmin samaye yiruu"saalamnagarasthaa.m ma.n.dalii.m prati mahaataa.danaayaa.m jaataayaa.m preritalokaan hitvaa sarvve.apare yihuudaa"somiro.nade"sayo rnaanaasthaane vikiir.naa.h santo gataa.h|


yata ii"svare te.saa.m ce.s.taa vidyata ityatraaha.m saak.syasmi; kintu te.saa.m saa ce.s.taa saj naanaa nahi,


bahuvaara.m yaatraabhi rnadiinaa.m sa"nka.tai rdasyuunaa.m sa"nka.tai.h svajaatiiyaanaa.m sa"nka.tai rbhinnajaatiiyaanaa.m sa"nka.tai rnagarasya sa"nka.tai rmarubhuume.h sa"nka.tai saagarasya sa"nka.tai rbhaaktabhraat.r.naa.m sa"nka.tai"sca


he bhraatara.h, khrii.s.taa"sritavatya ii"svarasya yaa.h samityo yihuudaade"se santi yuuya.m taasaam anukaari.no.abhavata, tadbhuktaa lokaa"sca yadvad yihuudilokebhyastadvad yuuyamapi svajaatiiyalokebhyo du.hkham alabhadhva.m|


aantiyakhiyaayaam ikaniye luustraayaa nca maa.m prati yadyad agha.tata yaa.m"scopadravaan aham asahe sarvvametat tvam avagato.asi kintu tatsarvvata.h prabhu rmaam uddh.rtavaan|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos