Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 13:5 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

5 tata.h saalaamiinagaram upasthaaya tatra yihuudiiyaanaa.m bhajanabhavanaani gatve"svarasya kathaa.m praacaarayataa.m; yohanapi tatsahacaro.abhavat|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

5 ततः सालामीनगरम् उपस्थाय तत्र यिहूदीयानां भजनभवनानि गत्वेश्वरस्य कथां प्राचारयतां; योहनपि तत्सहचरोऽभवत्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 ততঃ সালামীনগৰম্ উপস্থায তত্ৰ যিহূদীযানাং ভজনভৱনানি গৎৱেশ্ৱৰস্য কথাং প্ৰাচাৰযতাং; যোহনপি তৎসহচৰোঽভৱৎ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 ততঃ সালামীনগরম্ উপস্থায তত্র যিহূদীযানাং ভজনভৱনানি গৎৱেশ্ৱরস্য কথাং প্রাচারযতাং; যোহনপি তৎসহচরোঽভৱৎ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 တတး သာလာမီနဂရမ် ဥပသ္ထာယ တတြ ယိဟူဒီယာနာံ ဘဇနဘဝနာနိ ဂတွေၑွရသျ ကထာံ ပြာစာရယတာံ; ယောဟနပိ တတ္သဟစရော'ဘဝတ်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 tataH sAlAmInagaram upasthAya tatra yihUdIyAnAM bhajanabhavanAni gatvEzvarasya kathAM prAcArayatAM; yOhanapi tatsahacarO'bhavat|

Ver Capítulo Copiar




प्रेरिता 13:5
20 Referencias Cruzadas  

kintu yu.smaaka.m madhye na tathaa bhavet, yu.smaaka.m ya.h ka"scit mahaan bubhuu.sati, sa yu.smaan seveta;


sa vivicya maarkanaamraa vikhyaatasya yohano maatu rmariyamo yasmin g.rhe bahava.h sambhuuya praarthayanta tannive"sana.m gata.h|


tadaa herod ii"svarasya sammaana.m naakarot; tasmaaddheto.h parame"svarasya duuto ha.thaat ta.m praaharat tenaiva sa kii.tai.h k.sii.na.h san praa.naan ajahaat| kintvii"svarasya kathaa de"sa.m vyaapya prabalaabhavat| tata.h para.m bar.nabbaa"saulau yasya karmma.no bhaara.m praapnutaa.m taabhyaa.m tasmin sampaadite sati maarkanaamnaa vikhyaato yo yohan ta.m sa"ngina.m k.rtvaa yiruu"saalamnagaraat pratyaagatau|


pa"scaat tau pargiito yaatraa.m k.rtvaa pisidiyaade"sasya aantiyakhiyaanagaram upasthaaya vi"sraamavaare bhajanabhavana.m pravi"sya samupaavi"sataa.m|


tata.h pauैlabar.nabbaavak.sobhau kathitavantau prathama.m yu.smaaka.m sannidhaavii"svariiyakathaayaa.h pracaara.nam ucitamaasiit kintu.m tadagraahyatvakara.nena yuuya.m svaan anantaayu.so.ayogyaan dar"sayatha, etatkaara.naad vayam anyade"siiyalokaanaa.m samiipa.m gacchaama.h|


tau dvau janau yugapad ikaniyanagarasthayihuudiiyaanaa.m bhajanabhavana.m gatvaa yathaa bahavo yihuudiiyaa anyadeे"siiyalokaa"sca vya"svasan taad.r"sii.m kathaa.m kathitavantau|


tena maarkanaamnaa vikhyaata.m yohana.m sa"ngina.m karttu.m bar.nabbaa matimakarot,


tata.h sa bhajanabhavane yaan yihuudiiyaan bhaktalokaa.m"sca ha.t.te ca yaan apa"syat tai.h saha pratidina.m vicaaritavaan|


paula.h prativi"sraamavaara.m bhajanabhavana.m gatvaa vicaara.m k.rtvaa yihuudiiyaan anyade"siiyaa.m"sca prav.rtti.m graahitavaan|


svaanugatalokaanaa.m tiimathiyeraastau dvau janau maakidaniyaade"sa.m prati prahitya svayam aa"siyaade"se katipayadinaani sthitavaan|


tata.h sarvvanagara.m kalahena paripuur.namabhavat, tata.h para.m te maakidaniiyagaayaaristaarkhanaamaanau paulasya dvau sahacarau dh.rtvaikacittaa ra"ngabhuumi.m javena dhaavitavanta.h|


paulo bhajanabhavana.m gatvaa praaye.na maasatrayam ii"svarasya raajyasya vicaara.m k.rtvaa lokaan pravartya saahasena kathaamakathayat|


sarvvabhajanabhavanaani gatvaa yii"surii"svarasya putra imaa.m kathaa.m praacaarayat|


aari.s.taarkhanaamaa mama sahabandii bar.nabbaa bhaagineyo maarko yu.s.tanaamnaa vikhyaato yii"su"scaite chinnatvaco bhraataro yu.smaan namaskaara.m j naapayanti, te.saa.m madhye maarkamadhi yuuya.m puurvvam aaj naapitaa.h sa yadi yu.smatsamiipam upati.s.thet tarhi yu.smaabhi rg.rhyataa.m|


kevalo luuko mayaa saarddha.m vidyate| tva.m maarka.m sa"ngina.m k.rtvaagaccha yata.h sa paricaryyayaa mamopakaarii bhavi.syati,


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos