Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 13:46 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

46 tata.h pauैlabar.nabbaavak.sobhau kathitavantau prathama.m yu.smaaka.m sannidhaavii"svariiyakathaayaa.h pracaara.nam ucitamaasiit kintu.m tadagraahyatvakara.nena yuuya.m svaan anantaayu.so.ayogyaan dar"sayatha, etatkaara.naad vayam anyade"siiyalokaanaa.m samiipa.m gacchaama.h|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

46 ततः पौैलबर्णब्बावक्षोभौ कथितवन्तौ प्रथमं युष्माकं सन्निधावीश्वरीयकथायाः प्रचारणम् उचितमासीत् किन्तुं तदग्राह्यत्वकरणेन यूयं स्वान् अनन्तायुषोऽयोग्यान् दर्शयथ, एतत्कारणाद् वयम् अन्यदेशीयलोकानां समीपं गच्छामः।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

46 ততঃ পৌैলবৰ্ণব্বাৱক্ষোভৌ কথিতৱন্তৌ প্ৰথমং যুষ্মাকং সন্নিধাৱীশ্ৱৰীযকথাযাঃ প্ৰচাৰণম্ উচিতমাসীৎ কিন্তুং তদগ্ৰাহ্যৎৱকৰণেন যূযং স্ৱান্ অনন্তাযুষোঽযোগ্যান্ দৰ্শযথ, এতৎকাৰণাদ্ ৱযম্ অন্যদেশীযলোকানাং সমীপং গচ্ছামঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

46 ততঃ পৌैলবর্ণব্বাৱক্ষোভৌ কথিতৱন্তৌ প্রথমং যুষ্মাকং সন্নিধাৱীশ্ৱরীযকথাযাঃ প্রচারণম্ উচিতমাসীৎ কিন্তুং তদগ্রাহ্যৎৱকরণেন যূযং স্ৱান্ অনন্তাযুষোঽযোগ্যান্ দর্শযথ, এতৎকারণাদ্ ৱযম্ অন্যদেশীযলোকানাং সমীপং গচ্ছামঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

46 တတး ပေါ်ैလဗရ္ဏဗ္ဗာဝက္ၐောဘော် ကထိတဝန္တော် ပြထမံ ယုၐ္မာကံ သန္နိဓာဝီၑွရီယကထာယား ပြစာရဏမ် ဥစိတမာသီတ် ကိန္တုံ တဒဂြာဟျတွကရဏေန ယူယံ သွာန် အနန္တာယုၐော'ယောဂျာန် ဒရ္ၑယထ, ဧတတ္ကာရဏာဒ် ဝယမ် အနျဒေၑီယလောကာနာံ သမီပံ ဂစ္ဆာမး၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

46 tataH pauैlabarNabbAvakSObhau kathitavantau prathamaM yuSmAkaM sannidhAvIzvarIyakathAyAH pracAraNam ucitamAsIt kintuM tadagrAhyatvakaraNEna yUyaM svAn anantAyuSO'yOgyAn darzayatha, EtatkAraNAd vayam anyadEzIyalOkAnAM samIpaM gacchAmaH|

Ver Capítulo Copiar




प्रेरिता 13:46
37 Referencias Cruzadas  

israayelgotrasya haaritaa ye ye me.saaste.saameva samiipa.m yaata|


tataste pratyavadan, taan kalu.si.no daaru.nayaatanaabhiraahani.syati, ye ca samayaanukramaat phalaani daasyanti, taad.r"se.su k.r.siivale.su k.setra.m samarpayi.syati|


tasmaadaha.m yu.smaan vadaami, yu.smatta ii"svariiyaraajyamapaniiya phalotpaadayitranyajaataye daayi.syate|


pa"scaadamyananta"saasti.m kintu dhaarmmikaa anantaayu.sa.m bhoktu.m yaasyanti|


tannaamnaa yiruu"saalamamaarabhya sarvvade"se mana.hparaavarttanasya paapamocanasya ca susa.mvaada.h pracaarayitavya.h,


nijaadhikaara.m sa aagacchat kintu prajaasta.m naag.rhlan|


yuuya.m ya.m bhajadhve ta.m na jaaniitha, kintu vaya.m ya.m bhajaamahe ta.m jaaniimahe, yato yihuudiiyalokaanaa.m madhyaat paritraa.na.m jaayate|


pa"scaat tau pargiito yaatraa.m k.rtvaa pisidiyaade"sasya aantiyakhiyaanagaram upasthaaya vi"sraamavaare bhajanabhavana.m pravi"sya samupaavi"sataa.m|


he ibraahiimo va.m"sajaataa bhraataro he ii"svarabhiitaa.h sarvvalokaa yu.smaan prati paritraa.nasya kathai.saa preritaa|


tata.h saalaamiinagaram upasthaaya tatra yihuudiiyaanaa.m bhajanabhavanaani gatve"svarasya kathaa.m praacaarayataa.m; yohanapi tatsahacaro.abhavat|


kintu ka.thinaanta.hkara.natvaat kiyanto janaa na vi"svasya sarvve.saa.m samak.sam etatpathasya nindaa.m karttu.m prav.rttaa.h, ata.h paulaste.saa.m samiipaat prasthaaya "si.syaga.na.m p.rthakk.rtvaa pratyaha.m turaannanaamna.h kasyacit janasya paa.tha"saalaayaa.m vicaara.m k.rtavaan|


tata.h so.akathayat prati.s.thasva tvaa.m duurasthabhinnade"siiyaanaa.m samiipa.m pre.sayi.sye|


prathamato damme.saknagare tato yiruu"saalami sarvvasmin yihuudiiyade"se anye.su de"se.su ca yeेna lokaa mati.m paraavarttya ii"svara.m prati paraavarttayante, mana.hparaavarttanayogyaani karmmaa.ni ca kurvvanti taad.r"sam upade"sa.m pracaaritavaan|


ata ii"svaraad yat paritraa.na.m tasya vaarttaa bhinnade"siiyaanaa.m samiipa.m pre.sitaa taeva taa.m grahii.syantiiti yuuya.m jaaniita|


ata ii"svaro nijaputra.m yii"sum utthaapya yu.smaaka.m sarvve.saa.m svasvapaapaat paraavarttya yu.smabhyam aa"si.sa.m daatu.m prathamatasta.m yu.smaaka.m nika.ta.m pre.sitavaan|


tadaa pitarayohanoretaad.r"siim ak.sebhataa.m d.r.s.tvaa taavavidvaa.msau niicalokaaviti buddhvaa aa"scaryyam amanyanta tau ca yii"so.h sa"nginau jaataaviti j naatum a"saknuvan|


he anaaj naagraahakaa anta.hkara.ne "srava.ne caapavitralokaa.h yuuyam anavarata.m pavitrasyaatmana.h praatikuulyam aacaratha, yu.smaaka.m puurvvapuru.saa yaad.r"saa yuuyamapi taad.r"saa.h|


sarvvabhajanabhavanaani gatvaa yii"surii"svarasya putra imaa.m kathaa.m praacaarayat|


yata.h khrii.s.tasya susa.mvaado mama lajjaaspada.m nahi sa ii"svarasya "saktisvaruupa.h san aa yihuudiiyebhyo .anyajaatiiyaan yaavat sarvvajaatiiyaanaa.m madhye ya.h ka"scid tatra vi"svasiti tasyaiva traa.na.m janayati|


kintu aa yihuudino bhinnade"siparyyantaa yaavanta.h satkarmmakaari.no lokaa.h santi taan prati mahimaa satkaara.h "saanti"sca bhavi.syanti|


prabhusambandhiiyaa aneke bhraatara"sca mama bandhanaad aa"svaasa.m praapya varddhamaanenotsaahena ni.hk.sobha.m kathaa.m pracaarayanti|


vahnerdaaha.m nirvvaapitavanta.h kha"ngadhaaraad rak.saa.m praaptavanto daurbbalye sabaliik.rtaa yuddhe paraakrami.no jaataa.h pare.saa.m sainyaani davayitavanta"sca|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos