प्रेरिता 13:46 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script46 tata.h pauैlabar.nabbaavak.sobhau kathitavantau prathama.m yu.smaaka.m sannidhaavii"svariiyakathaayaa.h pracaara.nam ucitamaasiit kintu.m tadagraahyatvakara.nena yuuya.m svaan anantaayu.so.ayogyaan dar"sayatha, etatkaara.naad vayam anyade"siiyalokaanaa.m samiipa.m gacchaama.h| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari46 ततः पौैलबर्णब्बावक्षोभौ कथितवन्तौ प्रथमं युष्माकं सन्निधावीश्वरीयकथायाः प्रचारणम् उचितमासीत् किन्तुं तदग्राह्यत्वकरणेन यूयं स्वान् अनन्तायुषोऽयोग्यान् दर्शयथ, एतत्कारणाद् वयम् अन्यदेशीयलोकानां समीपं गच्छामः। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script46 ততঃ পৌैলবৰ্ণব্বাৱক্ষোভৌ কথিতৱন্তৌ প্ৰথমং যুষ্মাকং সন্নিধাৱীশ্ৱৰীযকথাযাঃ প্ৰচাৰণম্ উচিতমাসীৎ কিন্তুং তদগ্ৰাহ্যৎৱকৰণেন যূযং স্ৱান্ অনন্তাযুষোঽযোগ্যান্ দৰ্শযথ, এতৎকাৰণাদ্ ৱযম্ অন্যদেশীযলোকানাং সমীপং গচ্ছামঃ| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script46 ততঃ পৌैলবর্ণব্বাৱক্ষোভৌ কথিতৱন্তৌ প্রথমং যুষ্মাকং সন্নিধাৱীশ্ৱরীযকথাযাঃ প্রচারণম্ উচিতমাসীৎ কিন্তুং তদগ্রাহ্যৎৱকরণেন যূযং স্ৱান্ অনন্তাযুষোঽযোগ্যান্ দর্শযথ, এতৎকারণাদ্ ৱযম্ অন্যদেশীযলোকানাং সমীপং গচ্ছামঃ| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script46 တတး ပေါ်ैလဗရ္ဏဗ္ဗာဝက္ၐောဘော် ကထိတဝန္တော် ပြထမံ ယုၐ္မာကံ သန္နိဓာဝီၑွရီယကထာယား ပြစာရဏမ် ဥစိတမာသီတ် ကိန္တုံ တဒဂြာဟျတွကရဏေန ယူယံ သွာန် အနန္တာယုၐော'ယောဂျာန် ဒရ္ၑယထ, ဧတတ္ကာရဏာဒ် ဝယမ် အနျဒေၑီယလောကာနာံ သမီပံ ဂစ္ဆာမး၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script46 tataH pauैlabarNabbAvakSObhau kathitavantau prathamaM yuSmAkaM sannidhAvIzvarIyakathAyAH pracAraNam ucitamAsIt kintuM tadagrAhyatvakaraNEna yUyaM svAn anantAyuSO'yOgyAn darzayatha, EtatkAraNAd vayam anyadEzIyalOkAnAM samIpaM gacchAmaH| Ver Capítulo |