Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 13:43 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

43 sabhaayaa bha"nge sati bahavo yihuudiiyalokaa yihuudiiyamatagraahi.no bhaktalokaa"sca bar.nabbaapaulayo.h pa"scaad aagacchan, tena tau tai.h saha naanaakathaa.h kathayitve"svaraanugrahaa"sraye sthaatu.m taan praavarttayataa.m|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

43 सभाया भङ्गे सति बहवो यिहूदीयलोका यिहूदीयमतग्राहिणो भक्तलोकाश्च बर्णब्बापौलयोः पश्चाद् आगच्छन्, तेन तौ तैः सह नानाकथाः कथयित्वेश्वरानुग्रहाश्रये स्थातुं तान् प्रावर्त्तयतां।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

43 সভাযা ভঙ্গে সতি বহৱো যিহূদীযলোকা যিহূদীযমতগ্ৰাহিণো ভক্তলোকাশ্চ বৰ্ণব্বাপৌলযোঃ পশ্চাদ্ আগচ্ছন্, তেন তৌ তৈঃ সহ নানাকথাঃ কথযিৎৱেশ্ৱৰানুগ্ৰহাশ্ৰযে স্থাতুং তান্ প্ৰাৱৰ্ত্তযতাং|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

43 সভাযা ভঙ্গে সতি বহৱো যিহূদীযলোকা যিহূদীযমতগ্রাহিণো ভক্তলোকাশ্চ বর্ণব্বাপৌলযোঃ পশ্চাদ্ আগচ্ছন্, তেন তৌ তৈঃ সহ নানাকথাঃ কথযিৎৱেশ্ৱরানুগ্রহাশ্রযে স্থাতুং তান্ প্রাৱর্ত্তযতাং|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

43 သဘာယာ ဘင်္ဂေ သတိ ဗဟဝေါ ယိဟူဒီယလောကာ ယိဟူဒီယမတဂြာဟိဏော ဘက္တလောကာၑ္စ ဗရ္ဏဗ္ဗာပေါ်လယေား ပၑ္စာဒ် အာဂစ္ဆန်, တေန တော် တဲး သဟ နာနာကထား ကထယိတွေၑွရာနုဂြဟာၑြယေ သ္ထာတုံ တာန် ပြာဝရ္တ္တယတာံ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

43 sabhAyA bhaggE sati bahavO yihUdIyalOkA yihUdIyamatagrAhiNO bhaktalOkAzca barNabbApaulayOH pazcAd Agacchan, tEna tau taiH saha nAnAkathAH kathayitvEzvarAnugrahAzrayE sthAtuM tAn prAvarttayatAM|

Ver Capítulo Copiar




प्रेरिता 13:43
39 Referencias Cruzadas  

ka ncana praapya svato dvigu.nanarakabhaajana.m ta.m kurutha|


tato bar.nabbaastatra upasthita.h san ii"svarasyaanugrahasya phala.m d.r.s.tvaa saanando jaata.h,


kintu yihuudiiyaa nagarasya pradhaanapuru.saan sammaanyaa.h kathipayaa bhaktaa yo.sita"sca kuprav.rtti.m graahayitvaa paulabar.nabbau taa.dayitvaa tasmaat prade"saad duuriik.rtavanta.h|


bahudu.hkhaani bhuktvaapii"svararaajya.m prave.s.tavyam iti kaara.naad dharmmamaarge sthaatu.m vinaya.m k.rtvaa "si.syaga.nasya mana.hsthairyyam akurutaa.m|


ata.h svaanugrahakathaayaa.h pramaa.na.m datvaa tayo rhastai rbahulak.sa.nam adbhutakarmma ca praakaa"sayad ya.h prabhustasya kathaa ak.sobhena pracaaryya tau tatra bahudinaani samavaati.s.thetaa.m|


tata.h thuyaatiiraanagariiyaa dhuu.saraambaravikraayi.nii ludiyaanaamikaa yaa ii"svarasevikaa yo.sit "srotrii.naa.m madhya aasiit tayaa pauloktavaakyaani yad g.rhyante tadartha.m prabhustasyaa manodvaara.m muktavaan|


tata.h sa bhajanabhavane yaan yihuudiiyaan bhaktalokaa.m"sca ha.t.te ca yaan apa"syat tai.h saha pratidina.m vicaaritavaan|


tathaapi kecillokaastena saarddha.m militvaa vya"svasan te.saa.m madhye .areyapaagiiyadiyanusiyo daamaariinaamaa kaacinnaarii kiyanto naraa"scaasan|


tasmaat te.saa.m katipayajanaa anyade"siiyaa bahavo bhaktalokaa bahya.h pradhaananaaryya"sca vi"svasya paulasiilayo.h pa"scaadgaamino jaataa.h|


sa tasmaat prasthaaya bhajanabhavanasamiipasthasya yustanaamna ii"svarabhaktasya bhinnade"siiyasya nive"sana.m praavi"sat|


phrugiyaa-pamphuliyaa-misaranivaasina.h kurii.niinika.tavarttiluubiiyaprade"sanivaasino romanagaraad aagataa yihuudiiyalokaa yihuudiiyamatagraahi.na.h kriitiiyaa araabiiyaadayo lokaa"sca ye vayam


taistadartham ekasmin dine niruupite tasmin dine bahava ekatra militvaa paulasya vaasag.rham aagacchan tasmaat paula aa praata.hkaalaat sandhyaakaala.m yaavan muusaavyavasthaagranthaad bhavi.syadvaadinaa.m granthebhya"sca yii"so.h kathaam utthaapya ii"svarasya raajye pramaa.na.m datvaa te.saa.m prav.rtti.m janayitu.m ce.s.titavaan|


etasyaa.m kathaayaa.m sarvve lokaa.h santu.s.taa.h santa.h sve.saa.m madhyaat stiphaana.h philipa.h prakharo nikaanor tiiman parmmi.naa yihuudimatagraahii-aantiyakhiyaanagariiyo nikalaa etaan paramabhaktaan pavitre.naatmanaa paripuur.naan sapta janaan


ataeva tad yadyanugrahe.na bhavati tarhi kriyayaa na bhavati no ced anugraho.ananugraha eva, yadi vaa kriyayaa bhavati tarhyanugrahe.na na bhavati no cet kriyaa kriyaiva na bhavati|


ta ii"svarasyaanugrahaad muulya.m vinaa khrii.s.tak.rtena paritraa.nena sapu.nyiik.rtaa bhavanti|


apara.m vaya.m yasmin anugrahaa"sraye ti.s.thaamastanmadhya.m vi"svaasamaarge.na tenaivaaniitaa vayam ii"svariiyavibhavapraaptipratyaa"sayaa samaanandaama.h|


tena m.rtyunaa yadvat paapasya raajatvam abhavat tadvad asmaaka.m prabhuyii"sukhrii.s.tadvaaraanantajiivanadaayipu.nyenaanugrahasya raajatva.m bhavati|


ataeva prabho rbhayaanakatva.m vij naaya vaya.m manujaan anunayaama.h ki nce"svarasya gocare saprakaa"saa bhavaama.h, yu.smaaka.m sa.mvedagocare.api saprakaa"saa bhavaama ityaa"sa.msaamahe|


tasya sahaayaa vaya.m yu.smaan praarthayaamahe, ii"svarasyaanugraho yu.smaabhi rv.rthaa na g.rhyataa.m|


khrii.s.to.asmabhya.m yat svaatantrya.m dattavaan yuuya.m tatra sthiraasti.s.thata daasatvayugena puna rna nibadhyadhva.m|


yu.smaaka.m yaavanto lokaa vyavasthayaa sapu.nyiibhavitu.m ce.s.tante te sarvve khrii.s.taad bhra.s.taa anugrahaat patitaa"sca|


yuuyam anugrahaad vi"svaasena paritraa.na.m praaptaa.h, tacca yu.smanmuulaka.m nahi kintvii"svarasyaiva daana.m,


kintu vaya.m yadyad avagataa aasmastatraasmaabhireko vidhiraacaritavya ekabhaavai rbhavitavya nca|


he madiiyaanandamuku.tasvaruupaa.h priyatamaa abhii.s.tatamaa bhraatara.h, he mama snehapaatraa.h, yuuyam ittha.m pabhau sthiraasti.s.thata|


kintvetadartha.m yu.smaabhi rbaddhamuulai.h susthirai"sca bhavitavyam, aakaa"sama.n.dalasyaadha.hsthitaanaa.m sarvvalokaanaa.m madhye ca ghu.syamaa.no ya.h susa.mvaado yu.smaabhira"sraavi tajjaataayaa.m pratyaa"saayaa.m yu.smaabhiracalai rbhavitavya.m|


tasmaad vaya.m tameva gho.sayanto yad ekaika.m maanava.m siddhiibhuuta.m khrii.s.te sthaapayema tadarthamekaika.m maanava.m prabodhayaama.h puur.naj naanena caikaika.m maanava.m upadi"saama.h|


yato hetostraa.naajanaka ii"svarasyaanugraha.h sarvvaan maanavaan pratyuditavaan


yathaa ka"scid ii"svarasyaanugrahaat na patet, yathaa ca tiktataayaa muula.m praruhya baadhaajanaka.m na bhavet tena ca bahavo.apavitraa na bhaveyu.h,


yuuya.m naanaavidhanuutana"sik.saabhi rna parivarttadhva.m yato.anugrahe.naanta.hkara.nasya susthiriibhavana.m k.sema.m na ca khaadyadravyai.h| yatastadaacaari.nastai rnopak.rtaa.h|


ya.h silvaano (manye) yu.smaaka.m vi"svaasyo bhraataa bhavati tadvaaraaha.m sa.mk.sepe.na likhitvaa yu.smaan viniitavaan yuuya nca yasmin adhiti.s.thatha sa eve"svarasya satyo .anugraha iti pramaa.na.m dattavaan|


ataeva he priyatamaa.h, taani pratiik.samaa.naa yuuya.m ni.skala"nkaa aninditaa"sca bhuutvaa yat "saantyaa"sritaasti.s.thathaitasmin yatadhva.m|


ataeva he priyabaalakaa yuuya.m tatra ti.s.thata, tathaa sati sa yadaa prakaa"si.syate tadaa vaya.m pratibhaanvitaa bhavi.syaama.h, tasyaagamanasamaye ca tasya saak.saanna trapi.syaamahe|


ya.h ka"scid vipathagaamii bhuutvaa khrii.s.tasya "sik.saayaa.m na ti.s.thati sa ii"svara.m na dhaarayati khrii.s.tasya "sij naayaa.m yasti.s.thati sa pitara.m putra nca dhaarayati|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos