Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 13:41 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

41 yeya.m kathaa bhavi.syadvaadinaa.m granthe.su likhitaaste saavadhaanaa bhavata sa kathaa yathaa yu.smaan prati na gha.tate|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

41 येयं कथा भविष्यद्वादिनां ग्रन्थेषु लिखितास्ते सावधाना भवत स कथा यथा युष्मान् प्रति न घटते।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

41 যেযং কথা ভৱিষ্যদ্ৱাদিনাং গ্ৰন্থেষু লিখিতাস্তে সাৱধানা ভৱত স কথা যথা যুষ্মান্ প্ৰতি ন ঘটতে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

41 যেযং কথা ভৱিষ্যদ্ৱাদিনাং গ্রন্থেষু লিখিতাস্তে সাৱধানা ভৱত স কথা যথা যুষ্মান্ প্রতি ন ঘটতে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

41 ယေယံ ကထာ ဘဝိၐျဒွါဒိနာံ ဂြန္ထေၐု လိခိတာသ္တေ သာဝဓာနာ ဘဝတ သ ကထာ ယထာ ယုၐ္မာန် ပြတိ န ဃဋတေ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

41 yEyaM kathA bhaviSyadvAdinAM granthESu likhitAstE sAvadhAnA bhavata sa kathA yathA yuSmAn prati na ghaTatE|

Ver Capítulo Copiar




प्रेरिता 13:41
26 Referencias Cruzadas  

tadaitaa.h sarvvaa.h kathaa.h "srutvaa lobhiphiruu"sinastamupajahasu.h|


tatra lokasa.mghasti.s.than dadar"sa; te te.saa.m "saasakaa"sca tamupahasya jagadu.h, e.sa itaraan rak.sitavaan yadii"svare.naabhirucito .abhi.siktastraataa bhavati tarhi svamadhunaa rak.satu|


prabhurasmaan ittham aadi.s.tavaan yathaa, yaavacca jagata.h siimaa.m lokaanaa.m traa.nakaara.naat| mayaanyade"samadhye tva.m sthaapito bhuu.h pradiipavat||


tata.h so.akathayat prati.s.thasva tvaa.m duurasthabhinnade"siiyaanaa.m samiipa.m pre.sayi.sye|


kintu ya.h ka"scit praa.nii tasya bhavi.syadvaadina.h kathaa.m na grahii.syati sa nijalokaanaa.m madhyaad ucchetsyate," imaa.m kathaam asmaaka.m puurvvapuru.sebhya.h kevalo muusaa.h kathayaamaasa iti nahi,


phalato naasaratiiyayii"su.h sthaanametad ucchinna.m kari.syati muusaasamarpitam asmaaka.m vyavahara.nam anyaruupa.m kari.syati tasyaitaad.r"sii.m kathaa.m vayam a"s.r.numa|


apara.m bhinnajaatiiyalokaanaa.m paritraa.naartha.m te.saa.m madhye susa.mvaadagho.sa.naad asmaan prati.sedhanti cettha.m sviiyapaapaanaa.m parimaa.nam uttarottara.m puurayanti, kintu te.saam antakaarii krodhastaan upakramate|


yato vicaarasyaarambhasamaye ii"svarasya mandire yujyate yadi caasmatsvaarabhate tarhii"svariiyasusa.mvaadaagraahi.naa.m "se.sada"saa kaa bhavi.syati?


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos