प्रेरिता 13:40 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script40 apara nca| avaj naakaari.no lokaa"scak.surunmiilya pa"syata| tathaivaasambhava.m j naatvaa syaata yuuya.m vilajjitaa.h| yato yu.smaasu ti.s.thatsu kari.sye karmma taad.r"sa.m| yenaiva tasya v.rttaante yu.smabhya.m kathite.api hi| yuuya.m na tantu v.rttaanta.m pratye.syatha kadaacana|| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari40 अपरञ्च। अवज्ञाकारिणो लोकाश्चक्षुरुन्मील्य पश्यत। तथैवासम्भवं ज्ञात्वा स्यात यूयं विलज्जिताः। यतो युष्मासु तिष्ठत्सु करिष्ये कर्म्म तादृशं। येनैव तस्य वृत्तान्ते युष्मभ्यं कथितेऽपि हि। यूयं न तन्तु वृत्तान्तं प्रत्येष्यथ कदाचन॥ Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script40 অপৰঞ্চ| অৱজ্ঞাকাৰিণো লোকাশ্চক্ষুৰুন্মীল্য পশ্যত| তথৈৱাসম্ভৱং জ্ঞাৎৱা স্যাত যূযং ৱিলজ্জিতাঃ| যতো যুষ্মাসু তিষ্ঠৎসু কৰিষ্যে কৰ্ম্ম তাদৃশং| যেনৈৱ তস্য ৱৃত্তান্তে যুষ্মভ্যং কথিতেঽপি হি| যূযং ন তন্তু ৱৃত্তান্তং প্ৰত্যেষ্যথ কদাচন|| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script40 অপরঞ্চ| অৱজ্ঞাকারিণো লোকাশ্চক্ষুরুন্মীল্য পশ্যত| তথৈৱাসম্ভৱং জ্ঞাৎৱা স্যাত যূযং ৱিলজ্জিতাঃ| যতো যুষ্মাসু তিষ্ঠৎসু করিষ্যে কর্ম্ম তাদৃশং| যেনৈৱ তস্য ৱৃত্তান্তে যুষ্মভ্যং কথিতেঽপি হি| যূযং ন তন্তু ৱৃত্তান্তং প্রত্যেষ্যথ কদাচন|| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script40 အပရဉ္စ၊ အဝဇ္ဉာကာရိဏော လောကာၑ္စက္ၐုရုန္မီလျ ပၑျတ၊ တထဲဝါသမ္ဘဝံ ဇ္ဉာတွာ သျာတ ယူယံ ဝိလဇ္ဇိတား၊ ယတော ယုၐ္မာသု တိၐ္ဌတ္သု ကရိၐျေ ကရ္မ္မ တာဒၖၑံ၊ ယေနဲဝ တသျ ဝၖတ္တာန္တေ ယုၐ္မဘျံ ကထိတေ'ပိ ဟိ၊ ယူယံ န တန္တု ဝၖတ္တာန္တံ ပြတျေၐျထ ကဒါစန။ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script40 aparanjca| avajnjAkAriNO lOkAzcakSurunmIlya pazyata| tathaivAsambhavaM jnjAtvA syAta yUyaM vilajjitAH| yatO yuSmAsu tiSThatsu kariSyE karmma tAdRzaM| yEnaiva tasya vRttAntE yuSmabhyaM kathitE'pi hi| yUyaM na tantu vRttAntaM pratyESyatha kadAcana|| Ver Capítulo |
tasmaad ii"svaraste.saa.m prati vimukha.h san aakaa"sastha.m jyotirga.na.m puujayitu.m tebhyo.anumati.m dadau, yaad.r"sa.m bhavi.syadvaadinaa.m granthe.su likhitamaaste, yathaa, israayeliiyava.m"saa re catvaari.m"satsamaan puraa| mahati praantare sa.msthaa yuuyantu yaani ca| balihomaadikarmmaa.ni k.rtavantastu taani ki.m| maa.m samuddi"sya yu.smaabhi.h prak.rtaaniiti naiva ca|