Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 13:33 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

33 ida.m yadvacana.m dvitiiyagiite likhitamaaste tad yii"sorutthaanena te.saa.m santaanaa ye vayam asmaaka.m sannidhau tena pratyak.sii k.rta.m, yu.smaan ima.m susa.mvaada.m j naapayaami|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

33 इदं यद्वचनं द्वितीयगीते लिखितमास्ते तद् यीशोरुत्थानेन तेषां सन्ताना ये वयम् अस्माकं सन्निधौ तेन प्रत्यक्षी कृतं, युष्मान् इमं सुसंवादं ज्ञापयामि।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

33 ইদং যদ্ৱচনং দ্ৱিতীযগীতে লিখিতমাস্তে তদ্ যীশোৰুত্থানেন তেষাং সন্তানা যে ৱযম্ অস্মাকং সন্নিধৌ তেন প্ৰত্যক্ষী কৃতং, যুষ্মান্ ইমং সুসংৱাদং জ্ঞাপযামি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

33 ইদং যদ্ৱচনং দ্ৱিতীযগীতে লিখিতমাস্তে তদ্ যীশোরুত্থানেন তেষাং সন্তানা যে ৱযম্ অস্মাকং সন্নিধৌ তেন প্রত্যক্ষী কৃতং, যুষ্মান্ ইমং সুসংৱাদং জ্ঞাপযামি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

33 ဣဒံ ယဒွစနံ ဒွိတီယဂီတေ လိခိတမာသ္တေ တဒ် ယီၑောရုတ္ထာနေန တေၐာံ သန္တာနာ ယေ ဝယမ် အသ္မာကံ သန္နိဓော် တေန ပြတျက္ၐီ ကၖတံ, ယုၐ္မာန် ဣမံ သုသံဝါဒံ ဇ္ဉာပယာမိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

33 idaM yadvacanaM dvitIyagItE likhitamAstE tad yIzOrutthAnEna tESAM santAnA yE vayam asmAkaM sannidhau tEna pratyakSI kRtaM, yuSmAn imaM susaMvAdaM jnjApayAmi|

Ver Capítulo Copiar




प्रेरिता 13:33
10 Referencias Cruzadas  

sa yadetaad.r"sa.m gaditavaan tacchi.syaa.h "sma"saanaat tadiiyotthaane sati sm.rtvaa dharmmagranthe yii"sunoktakathaayaa.m ca vya"svasi.su.h|


kintvii"svara.h "sma"saanaat tamudasthaapayat,


parame"svare.na "sma"saanaad utthaapita.m tadiiya.m "sariira.m kadaapi na k.se.syate, etasmin sa svaya.m kathitavaan yathaa daayuuda.m prati pratij naato yo varastamaha.m tubhya.m daasyaami|


kintu yamii"svara.h "sma"saanaad udasthaapayat sa naak.siiyata|


kintvii"svarasta.m nidhanasya bandhanaanmocayitvaa udasthaapayat yata.h sa m.rtyunaa baddhasti.s.thatiiti na sambhavati|


ata.h parame"svara ena.m yii"su.m "sma"saanaad udasthaapayat tatra vaya.m sarvve saak.si.na aasmahe|


sarvvabhajanabhavanaani gatvaa yii"surii"svarasya putra imaa.m kathaa.m praacaarayat|


evamprakaare.na khrii.s.to.api mahaayaajakatva.m grahiitu.m sviiyagaurava.m svaya.m na k.rtavaan, kintu "madiiyatanayo.asi tvam adyaiva janito mayeti" vaaca.m yasta.m bhaa.sitavaan sa eva tasya gaurava.m k.rtavaan|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos