Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 13:31 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

31 puna"sca gaaliilaprade"saad yiruu"saalamanagara.m tena saarddha.m ye lokaa aagacchan sa bahudinaani tebhyo dar"sana.m dattavaan, atasta idaanii.m lokaan prati tasya saak.si.na.h santi|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

31 पुनश्च गालीलप्रदेशाद् यिरूशालमनगरं तेन सार्द्धं ये लोका आगच्छन् स बहुदिनानि तेभ्यो दर्शनं दत्तवान्, अतस्त इदानीं लोकान् प्रति तस्य साक्षिणः सन्ति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

31 পুনশ্চ গালীলপ্ৰদেশাদ্ যিৰূশালমনগৰং তেন সাৰ্দ্ধং যে লোকা আগচ্ছন্ স বহুদিনানি তেভ্যো দৰ্শনং দত্তৱান্, অতস্ত ইদানীং লোকান্ প্ৰতি তস্য সাক্ষিণঃ সন্তি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

31 পুনশ্চ গালীলপ্রদেশাদ্ যিরূশালমনগরং তেন সার্দ্ধং যে লোকা আগচ্ছন্ স বহুদিনানি তেভ্যো দর্শনং দত্তৱান্, অতস্ত ইদানীং লোকান্ প্রতি তস্য সাক্ষিণঃ সন্তি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

31 ပုနၑ္စ ဂါလီလပြဒေၑာဒ် ယိရူၑာလမနဂရံ တေန သာရ္ဒ္ဓံ ယေ လောကာ အာဂစ္ဆန် သ ဗဟုဒိနာနိ တေဘျော ဒရ္ၑနံ ဒတ္တဝါန်, အတသ္တ ဣဒါနီံ လောကာန် ပြတိ တသျ သာက္ၐိဏး သန္တိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

31 punazca gAlIlapradEzAd yirUzAlamanagaraM tEna sArddhaM yE lOkA Agacchan sa bahudinAni tEbhyO darzanaM dattavAn, atasta idAnIM lOkAn prati tasya sAkSiNaH santi|

Ver Capítulo Copiar




प्रेरिता 13:31
18 Referencias Cruzadas  

ekaada"sa "si.syaa yii"suniruupitaagaaliilasyaadri.m gatvaa


e.su sarvve.su yuuya.m saak.si.na.h|


yuuya.m prathamamaarabhya mayaa saarddha.m ti.s.thatha tasmaaddheto ryuuyamapi pramaa.na.m daasyatha|


he gaaliiliiyalokaa yuuya.m kimartha.m gaga.na.m prati niriik.sya da.n.daayamaanaasti.s.thatha? yu.smaaka.m samiipaat svarga.m niito yo yii"susta.m yuuya.m yathaa svargam aarohantam adar"sam tathaa sa puna"scaagami.syati|


taavanti dinaani ye maanavaa asmaabhi.h saarddha.m ti.s.thanti te.saam ekena janenaasmaabhi.h saarddha.m yii"sorutthaane saak.si.naa bhavitavya.m|


catvaari.m"saddinaani yaavat tebhya.h preritebhyo dar"sana.m dattve"svariiyaraajyasya var.nanama akarot|


kintu yu.smaasu pavitrasyaatmana aavirbhaave sati yuuya.m "sakti.m praapya yiruu"saalami samastayihuudaa"somiro.nade"sayo.h p.rthivyaa.h siimaa.m yaavad yaavanto de"saaste.su yarvve.su ca mayi saak.sya.m daasyatha|


vaya nca yihuudiiyade"se yiruu"saalamnagare ca tena k.rtaanaa.m sarvve.saa.m karmma.naa.m saak.si.no bhavaama.h| lokaasta.m kru"se viddhvaa hatavanta.h,


sarvvalokaanaa.m nika.ta iti na hi, kintu tasmin "sma"saanaadutthite sati tena saarddha.m bhojana.m paana nca k.rtavanta etaad.r"saa ii"svarasya manoniitaa.h saak.si.no ye vayam asmaaka.m nika.te tamadar"sayat|


ata.h parame"svara ena.m yii"su.m "sma"saanaad udasthaapayat tatra vaya.m sarvve saak.si.na aasmahe|


pa"scaat ta.m jiivanasyaadhipatim ahata kintvii"svara.h "sma"saanaat tam udasthaapayata tatra vaya.m saak.si.na aasmahe|


etasmin vayamapi saak.si.na aasmahe, tat kevala.m nahi, ii"svara aaj naagraahibhyo ya.m pavitram aatmana.m dattavaan sopi saak.syasti|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos