Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 13:2 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

2 te yadopavaasa.m k.rtve"svaram asevanta tasmin samaye pavitra aatmaa kathitavaan aha.m yasmin karmma.ni bar.nabbaa"sailau niyuktavaan tatkarmma karttu.m tau p.rthak kuruta|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

2 ते यदोपवासं कृत्वेश्वरम् असेवन्त तस्मिन् समये पवित्र आत्मा कथितवान् अहं यस्मिन् कर्म्मणि बर्णब्बाशैलौ नियुक्तवान् तत्कर्म्म कर्त्तुं तौ पृथक् कुरुत।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 তে যদোপৱাসং কৃৎৱেশ্ৱৰম্ অসেৱন্ত তস্মিন্ সমযে পৱিত্ৰ আত্মা কথিতৱান্ অহং যস্মিন্ কৰ্ম্মণি বৰ্ণব্বাশৈলৌ নিযুক্তৱান্ তৎকৰ্ম্ম কৰ্ত্তুং তৌ পৃথক্ কুৰুত|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 তে যদোপৱাসং কৃৎৱেশ্ৱরম্ অসেৱন্ত তস্মিন্ সমযে পৱিত্র আত্মা কথিতৱান্ অহং যস্মিন্ কর্ম্মণি বর্ণব্বাশৈলৌ নিযুক্তৱান্ তৎকর্ম্ম কর্ত্তুং তৌ পৃথক্ কুরুত|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 တေ ယဒေါပဝါသံ ကၖတွေၑွရမ် အသေဝန္တ တသ္မိန် သမယေ ပဝိတြ အာတ္မာ ကထိတဝါန် အဟံ ယသ္မိန် ကရ္မ္မဏိ ဗရ္ဏဗ္ဗာၑဲလော် နိယုက္တဝါန် တတ္ကရ္မ္မ ကရ္တ္တုံ တော် ပၖထက် ကုရုတ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 tE yadOpavAsaM kRtvEzvaram asEvanta tasmin samayE pavitra AtmA kathitavAn ahaM yasmin karmmaNi barNabbAzailau niyuktavAn tatkarmma karttuM tau pRthak kuruta|

Ver Capítulo Copiar




प्रेरिता 13:2
41 Referencias Cruzadas  

yu.smaanaha.m tathya.m vacmi yadi yu.smaaka.m sar.sapaikamaatropi vi"svaaso jaayate, tarhi yu.smaabhirasmin "saile tvamita.h sthaanaat tat sthaana.m yaahiiti bruute sa tadaiva cali.syati, yu.smaaka.m kimapyasaadhya nca karmma na sthaasyaati| kintu praarthanopavaasau vinaitaad.r"so bhuuto na tyaajyeta|


aparam upavaasakaale kapa.tino janaa maanu.saan upavaasa.m j naapayitu.m sve.saa.m vadanaani mlaanaani kurvvanti, yuuya.m ta_iva vi.sa.navadanaa maa bhavata; aha.m yu.smaan tathya.m vadaami te svakiiyaphalam alabhanta|


k.setra.m pratyaparaan chedakaan prahetu.m "sasyasvaamina.m praarthayadhvam|


tata.h para.m prabhuraparaan saptati"si.syaan niyujya svaya.m yaani nagaraa.ni yaani sthaanaani ca gami.syati taani nagaraa.ni taani sthaanaani ca prati dvau dvau janau prahitavaan|


mandire sthitvaa praarthanopavaasairdivaani"sam ii"svaram asevata saapi strii tasmin samaye mandiramaagatya


yadaa pitarastaddar"sanasya bhaava.m manasaandolayati tadaatmaa tamavadat, pa"sya trayo janaastvaa.m m.rgayante|


tadaa kar.niiliya.h kathitavaan, adya catvaari dinaani jaataani etaavadvelaa.m yaavad aham anaahaara aasan tatast.rtiiyaprahare sati g.rhe praarthanasamaye tejomayavastrabh.rd eko jano mama samak.sa.m ti.s.than etaa.m kathaam akathayat,


tatastairupavaasapraarthanayo.h k.rtayo.h satoste tayo rgaatrayo rhastaarpa.na.m k.rtvaa tau vyas.rjan|


tata.h para.m tau pavitre.naatmanaa preritau santau siluukiyaanagaram upasthaaya samudrapathena kupropadviipam agacchataa.m|


tasmaat samudrapathena gatvaa taabhyaa.m yat karmma sampanna.m tatkarmma saadhayitu.m yannagare dayaalorii"svarasya haste samarpitau jaatau tad aantiyakhiyaanagara.m gatavantaa|


yuuya.m sve.su tathaa yasya vrajasyaadhyak.san aatmaa yu.smaan vidhaaya nyayu"nkta tatsarvvasmin saavadhaanaa bhavata, ya samaaja nca prabhu rnijaraktamuulyena kriitavaana tam avata,


tata.h so.akathayat prati.s.thasva tvaa.m duurasthabhinnade"siiyaanaa.m samiipa.m pre.sayi.sye|


vi"se.sata.h kupropadviipiiyo yosinaamako leviva.m"sajaata eko jano bhuumyadhikaarii, ya.m preritaa bar.nabbaa arthaat saantvanaadaayaka ityuktvaa samaahuuyan,


kintu vaya.m praarthanaayaa.m kathaapracaarakarmma.ni ca nityaprav.rttaa.h sthaasyaama.h|


etasmin samaye aatmaa philipam avadat, tvam rathasya samiipa.m gatvaa tena saarddha.m mila|


kintu prabhurakathayat, yaahi bhinnade"siiyalokaanaa.m bhuupatiinaam israayellokaanaa nca nika.te mama naama pracaarayitu.m sa jano mama manoniitapaatramaaste|


ii"svaro nijaputramadhi ya.m susa.mvaada.m bhavi.syadvaadibhi rdharmmagranthe prati"srutavaan ta.m susa.mvaada.m pracaarayitu.m p.rthakk.rta aahuuta.h prerita"sca prabho ryii"sukhrii.s.tasya sevako ya.h paula.h


yadi vaa preritaa na bhavanti tadaa katha.m pracaarayi.syanti? yaad.r"sa.m likhitam aaste, yathaa, maa"ngalika.m susa.mvaada.m dadatyaaniiya ye naraa.h| pracaarayanti "saante"sca susa.mvaada.m janaastu ye| te.saa.m cara.napadmaani kiid.rk "sobhaanvitaani hi|


bhinnajaatiiyaa.h pavitre.naatmanaa paavitanaivedyaruupaa bhuutvaa yad graahyaa bhaveyustannimittamaham ii"svarasya susa.mvaada.m pracaarayitu.m bhinnajaatiiyaanaa.m madhye yii"sukhrii.s.tasya sevakatva.m daana.m ii"svaraat labdhavaanasmi|


ekenaadvitiiyenaatmanaa yathaabhilaa.sam ekaikasmai janaayaikaika.m daana.m vitarataa taani sarvvaa.ni saadhyante|


upo.sa.napraarthanayo.h sevanaartham ekamantra.naanaa.m yu.smaaka.m kiyatkaala.m yaavad yaa p.rthaksthiti rbhavati tadanyo vicchedo yu.smanmadhye na bhavatu, tata.h param indriyaa.naam adhairyyaat "sayataan yad yu.smaan pariik.saa.m na nayet tadartha.m punarekatra milata|


pari"sramakle"saabhyaa.m vaara.m vaara.m jaagara.nena k.sudhaat.r.s.naabhyaa.m bahuvaara.m niraahaare.na "siitanagnataabhyaa ncaaha.m kaala.m yaapitavaan|


nirmmalatva.m j naana.m m.rdu"siilataa hitai.sitaa


ki nca ya ii"svaro maat.rgarbhastha.m maa.m p.rthak k.rtvaa sviiyaanugrahe.naahuutavaan


tadvaaraa khrii.s.tena bhinnajaatiiyaa anyai.h saarddham ekaadhikaaraa eka"sariiraa ekasyaa.h pratij naayaa a.m"sina"sca bhavi.syantiiti|


aparam aarkhippa.m vadata prabho ryat paricaryyaapada.m tvayaapraapi tatsaadhanaaya saavadhaano bhava|


tadgho.sayitaa duuto vi"svaase satyadharmme ca bhinnajaatiiyaanaam upade"saka"scaaha.m nyayuujye, etadaha.m khrii.s.tasya naamnaa yathaatathya.m vadaami naan.rta.m kathayaami|


tasya gho.sayitaa duuta"scaanyajaatiiyaanaa.m "sik.saka"scaaha.m niyukto.asmi|


apara.m bahubhi.h saak.sibhi.h pramaa.niik.rtaa.m yaa.m "sik.saa.m "srutavaanasi taa.m vi"svaasye.su parasmai "sik.saadaane nipu.ne.su ca loke.su samarpaya|


kevalo luuko mayaa saarddha.m vidyate| tva.m maarka.m sa"ngina.m k.rtvaagaccha yata.h sa paricaryyayaa mamopakaarii bhavi.syati,


kintu tva.m sarvvavi.saye prabuddho bhava du.hkhabhoga.m sviikuru susa.mvaadapracaarakasya karmma saadhaya nijaparicaryyaa.m puur.natvena kuru ca|


sa ghoccapada.h svecchaata.h kenaapi na g.rhyate kintu haaro.na iva ya ii"svare.naahuuyate tenaiva g.rhyate|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos