प्रेरिता 13:15 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script15 vyavasthaabhavi.syadvaakyayo.h pa.thitayo.h sato rhe bhraatarau lokaan prati yuvayo.h kaacid upade"sakathaa yadyasti tarhi taa.m vadata.m tau prati tasya bhajanabhavanasyaadhipataya.h kathaam etaa.m kathayitvaa prai.sayan| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari15 व्यवस्थाभविष्यद्वाक्ययोः पठितयोः सतो र्हे भ्रातरौ लोकान् प्रति युवयोः काचिद् उपदेशकथा यद्यस्ति तर्हि तां वदतं तौ प्रति तस्य भजनभवनस्याधिपतयः कथाम् एतां कथयित्वा प्रैषयन्। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script15 ৱ্যৱস্থাভৱিষ্যদ্ৱাক্যযোঃ পঠিতযোঃ সতো ৰ্হে ভ্ৰাতৰৌ লোকান্ প্ৰতি যুৱযোঃ কাচিদ্ উপদেশকথা যদ্যস্তি তৰ্হি তাং ৱদতং তৌ প্ৰতি তস্য ভজনভৱনস্যাধিপতযঃ কথাম্ এতাং কথযিৎৱা প্ৰৈষযন্| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script15 ৱ্যৱস্থাভৱিষ্যদ্ৱাক্যযোঃ পঠিতযোঃ সতো র্হে ভ্রাতরৌ লোকান্ প্রতি যুৱযোঃ কাচিদ্ উপদেশকথা যদ্যস্তি তর্হি তাং ৱদতং তৌ প্রতি তস্য ভজনভৱনস্যাধিপতযঃ কথাম্ এতাং কথযিৎৱা প্রৈষযন্| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script15 ဝျဝသ္ထာဘဝိၐျဒွါကျယေား ပဌိတယေား သတော ရှေ ဘြာတရော် လောကာန် ပြတိ ယုဝယေား ကာစိဒ် ဥပဒေၑကထာ ယဒျသ္တိ တရှိ တာံ ဝဒတံ တော် ပြတိ တသျ ဘဇနဘဝနသျာဓိပတယး ကထာမ် ဧတာံ ကထယိတွာ ပြဲၐယန်၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script15 vyavasthAbhaviSyadvAkyayOH paThitayOH satO rhE bhrAtarau lOkAn prati yuvayOH kAcid upadEzakathA yadyasti tarhi tAM vadataM tau prati tasya bhajanabhavanasyAdhipatayaH kathAm EtAM kathayitvA praiSayan| Ver Capítulo |