Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 13:15 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

15 vyavasthaabhavi.syadvaakyayo.h pa.thitayo.h sato rhe bhraatarau lokaan prati yuvayo.h kaacid upade"sakathaa yadyasti tarhi taa.m vadata.m tau prati tasya bhajanabhavanasyaadhipataya.h kathaam etaa.m kathayitvaa prai.sayan|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

15 व्यवस्थाभविष्यद्वाक्ययोः पठितयोः सतो र्हे भ्रातरौ लोकान् प्रति युवयोः काचिद् उपदेशकथा यद्यस्ति तर्हि तां वदतं तौ प्रति तस्य भजनभवनस्याधिपतयः कथाम् एतां कथयित्वा प्रैषयन्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 ৱ্যৱস্থাভৱিষ্যদ্ৱাক্যযোঃ পঠিতযোঃ সতো ৰ্হে ভ্ৰাতৰৌ লোকান্ প্ৰতি যুৱযোঃ কাচিদ্ উপদেশকথা যদ্যস্তি তৰ্হি তাং ৱদতং তৌ প্ৰতি তস্য ভজনভৱনস্যাধিপতযঃ কথাম্ এতাং কথযিৎৱা প্ৰৈষযন্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 ৱ্যৱস্থাভৱিষ্যদ্ৱাক্যযোঃ পঠিতযোঃ সতো র্হে ভ্রাতরৌ লোকান্ প্রতি যুৱযোঃ কাচিদ্ উপদেশকথা যদ্যস্তি তর্হি তাং ৱদতং তৌ প্রতি তস্য ভজনভৱনস্যাধিপতযঃ কথাম্ এতাং কথযিৎৱা প্রৈষযন্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 ဝျဝသ္ထာဘဝိၐျဒွါကျယေား ပဌိတယေား သတော ရှေ ဘြာတရော် လောကာန် ပြတိ ယုဝယေား ကာစိဒ် ဥပဒေၑကထာ ယဒျသ္တိ တရှိ တာံ ဝဒတံ တော် ပြတိ တသျ ဘဇနဘဝနသျာဓိပတယး ကထာမ် ဧတာံ ကထယိတွာ ပြဲၐယန်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 vyavasthAbhaviSyadvAkyayOH paThitayOH satO rhE bhrAtarau lOkAn prati yuvayOH kAcid upadEzakathA yadyasti tarhi tAM vadataM tau prati tasya bhajanabhavanasyAdhipatayaH kathAm EtAM kathayitvA praiSayan|

Ver Capítulo Copiar




प्रेरिता 13:15
21 Referencias Cruzadas  

apara.m yaayiir naamnaa ka"scid bhajanag.rhasyaadhipa aagatya ta.m d.r.s.tvaiva cara.nayo.h patitvaa bahu nivedya kathitavaan;


yohana aagamanaparyyanata.m yu.smaaka.m samiipe vyavasthaabhavi.syadvaadinaa.m lekhanaani caasan tata.h prabh.rti ii"svararaajyasya susa.mvaada.h pracarati, ekaiko lokastanmadhya.m yatnena pravi"sati ca|


he bhraat.rga.na yii"sudhaari.naa.m lokaanaa.m pathadar"sako yo yihuudaastasmin daayuudaa pavitra aatmaa yaa.m kathaa.m kathayaamaasa tasyaa.h pratyak.siibhavanasyaava"syakatvam aasiit|


yiruu"saalamnivaasinaste.saam adhipataya"sca tasya yii"so.h paricaya.m na praapya prativi"sraamavaara.m pa.thyamaanaanaa.m bhavi.syadvaadikathaanaam abhipraayam abuddhvaa ca tasya vadhena taa.h kathaa.h saphalaa akurvvan|


yata.h puurvvakaalato muusaavyavasthaapracaari.no lokaa nagare nagare santi prativi"sraamavaara nca bhajanabhavane tasyaa.h paa.tho bhavati|


bahuvicaare.su jaata.su pitara utthaaya kathitavaan, he bhraataro yathaa bhinnade"siiyalokaa mama mukhaat susa.mvaada.m "srutvaa vi"svasanti tadartha.m bahudinaat puurvvam ii"svarosmaaka.m madhye maa.m v.rtvaa niyuktavaan|


tadaa bhinnade"siiyaa.h sosthininaamaana.m bhajanabhavanasya pradhaanaadhipati.m dh.rtvaa vicaarasthaanasya sammukhe praaharan tathaapi gaalliyaa te.su sarvvakarmmasu na mano nyadadhaat|


tata.h krii.spanaamaa bhajanabhavanaadhipati.h saparivaara.h prabhau vya"svasiit, karinthanagariiyaa bahavo lokaa"sca samaakar.nya vi"svasya majjitaa abhavan|


he bhraataro.asmaaka.m tasya puurvvapuru.sasya daayuuda.h kathaa.m spa.s.ta.m kathayitu.m maam anumanyadhva.m, sa praa.naan tyaktvaa "sma"saane sthaapitobhavad adyaapi tat "sma"saanam asmaaka.m sannidhau vidyate|


etaad.r"sii.m kathaa.m "srutvaa te.saa.m h.rdayaanaa.m vidiir.natvaat te pitaraaya tadanyapreritebhya"sca kathitavanta.h, he bhraat.rga.na vaya.m ki.m kari.syaama.h?


tasmaat sarvve pavitre.naatmanaa paripuur.naa.h santa aatmaa yathaa vaacitavaan tadanusaare.naanyade"siiyaanaa.m bhaa.saa uktavanta.h|


tena sthaanena gacchan tadde"siiyaan "si.syaan bahuupadi"sya yuunaaniiyade"sam upasthitavaan|


he pit.rga.naa he bhraat.rga.naa.h, idaanii.m mama nivedane samavadhatta|


vi"se.sata.h kupropadviipiiyo yosinaamako leviva.m"sajaata eko jano bhuumyadhikaarii, ya.m preritaa bar.nabbaa arthaat saantvanaadaayaka ityuktvaa samaahuuyan,


tata.h sa pratyavadat, he pitaro he bhraatara.h sarvve laakaa manaa.msi nidhaddhva.m|asmaaka.m puurvvapuru.sa ibraahiim haara.nnagare vaasakara.naat puurvva.m yadaa araam-naharayimade"se aasiit tadaa tejomaya ii"svaro dar"sana.m datvaa


tathaa ya upade.s.taa bhavati sa upadi"satu ya"sca daataa sa saralatayaa dadaatu yastvadhipati.h sa yatnenaadhipatitva.m karotu ya"sca dayaalu.h sa h.r.s.tamanasaa dayataam|


kintu yo jana ii"svariiyaade"sa.m kathayati sa pare.saa.m ni.s.thaayai hitopade"saaya saantvanaayai ca bhaa.sate|


te.saa.m manaa.msi ka.thiniibhuutaani yataste.saa.m pa.thanasamaye sa puraatano niyamastenaavara.nenaadyaapi pracchannasti.s.thati|


yato.asmaakam aade"so bhraantera"sucibhaavaad votpanna.h prava ncanaayukto vaa na bhavati|


he bhraatara.h, vinaye.aha.m yuuyam idam upade"savaakya.m sahadhva.m yato.aha.m sa.mk.sepe.na yu.smaan prati likhitavaan|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos