प्रेरिता 13:1 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script1 apara nca bar.nabbaa.h, "simon ya.m nigra.m vadanti, kuriiniiyaluukiyo herodaa raaj naa saha k.rtavidyaaाbhyaaso minahem, "saula"scaite ye kiyanto janaa bhavi.syadvaadina upade.s.taara"scaantiyakhiyaanagarasthama.n.dalyaam aasan, Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari1 अपरञ्च बर्णब्बाः, शिमोन् यं निग्रं वदन्ति, कुरीनीयलूकियो हेरोदा राज्ञा सह कृतविद्यााभ्यासो मिनहेम्, शौलश्चैते ये कियन्तो जना भविष्यद्वादिन उपदेष्टारश्चान्तियखियानगरस्थमण्डल्याम् आसन्, Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script1 অপৰঞ্চ বৰ্ণব্বাঃ, শিমোন্ যং নিগ্ৰং ৱদন্তি, কুৰীনীযলূকিযো হেৰোদা ৰাজ্ঞা সহ কৃতৱিদ্যাाভ্যাসো মিনহেম্, শৌলশ্চৈতে যে কিযন্তো জনা ভৱিষ্যদ্ৱাদিন উপদেষ্টাৰশ্চান্তিযখিযানগৰস্থমণ্ডল্যাম্ আসন্, Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script1 অপরঞ্চ বর্ণব্বাঃ, শিমোন্ যং নিগ্রং ৱদন্তি, কুরীনীযলূকিযো হেরোদা রাজ্ঞা সহ কৃতৱিদ্যাाভ্যাসো মিনহেম্, শৌলশ্চৈতে যে কিযন্তো জনা ভৱিষ্যদ্ৱাদিন উপদেষ্টারশ্চান্তিযখিযানগরস্থমণ্ডল্যাম্ আসন্, Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script1 အပရဉ္စ ဗရ္ဏဗ္ဗား, ၑိမောန် ယံ နိဂြံ ဝဒန္တိ, ကုရီနီယလူကိယော ဟေရောဒါ ရာဇ္ဉာ သဟ ကၖတဝိဒျာाဘျာသော မိနဟေမ်, ၑော်လၑ္စဲတေ ယေ ကိယန္တော ဇနာ ဘဝိၐျဒွါဒိန ဥပဒေၐ္ဋာရၑ္စာန္တိယခိယာနဂရသ္ထမဏ္ဍလျာမ် အာသန်, Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script1 aparanjca barNabbAH, zimOn yaM nigraM vadanti, kurInIyalUkiyO hErOdA rAjnjA saha kRtavidyAाbhyAsO minahEm, zaulazcaitE yE kiyantO janA bhaviSyadvAdina upadESTArazcAntiyakhiyAnagarasthamaNPalyAm Asan, Ver Capítulo |
tadaa herod ii"svarasya sammaana.m naakarot; tasmaaddheto.h parame"svarasya duuto ha.thaat ta.m praaharat tenaiva sa kii.tai.h k.sii.na.h san praa.naan ajahaat| kintvii"svarasya kathaa de"sa.m vyaapya prabalaabhavat| tata.h para.m bar.nabbaa"saulau yasya karmma.no bhaara.m praapnutaa.m taabhyaa.m tasmin sampaadite sati maarkanaamnaa vikhyaato yo yohan ta.m sa"ngina.m k.rtvaa yiruu"saalamnagaraat pratyaagatau|