प्रेरिता 12:5 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script5 kintu.m pitarasya kaaraasthitikaara.naat ma.n.dalyaa lokaa avi"sraamam ii"svarasya samiipe praarthayanta| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari5 किन्तुं पितरस्य कारास्थितिकारणात् मण्डल्या लोका अविश्रामम् ईश्वरस्य समीपे प्रार्थयन्त। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script5 কিন্তুং পিতৰস্য কাৰাস্থিতিকাৰণাৎ মণ্ডল্যা লোকা অৱিশ্ৰামম্ ঈশ্ৱৰস্য সমীপে প্ৰাৰ্থযন্ত| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script5 কিন্তুং পিতরস্য কারাস্থিতিকারণাৎ মণ্ডল্যা লোকা অৱিশ্রামম্ ঈশ্ৱরস্য সমীপে প্রার্থযন্ত| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script5 ကိန္တုံ ပိတရသျ ကာရာသ္ထိတိကာရဏာတ် မဏ္ဍလျာ လောကာ အဝိၑြာမမ် ဤၑွရသျ သမီပေ ပြာရ္ထယန္တ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script5 kintuM pitarasya kArAsthitikAraNAt maNPalyA lOkA avizrAmam Izvarasya samIpE prArthayanta| Ver Capítulo |
tadaa ki.nva"suunyapuupotsavasamaya upaati.s.tat; ata utsave gate sati lokaanaa.m samak.sa.m ta.m bahiraaneyyaamiiti manasi sthiriik.rtya sa ta.m dhaarayitvaa rak.s.naartham ye.saam ekaikasa.mghe catvaaro janaa.h santi te.saa.m catur.naa.m rak.sakasa.mghaanaa.m samiipe ta.m samarpya kaaraayaa.m sthaapitavaan|